________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [१९०], भाष्यं [३...],
+
SEARCRA
--
और
गो, पुणोवि-जच जहा जंमि वए जोग्ग कासी य तं सति । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते-तत्र
शको' देवराडिति 'वंशस्थापने' प्रस्तुते इटुं गृहीत्वा आगतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्युं अकुहा भक्षयसि ?, अकुशब्द: भक्षणार्थे वत्तेते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाका:-इक्षुभोजिनः, इक्ष्वाका ऋषभनाथवंशजा
इति । एवं यच्च वस्तु'यथा' येन प्रकारेण 'यस्मिन् वयसि योग्यं शकः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभगिणी होही पत्तीति सारवणा' 'तालफलाहातभगिनी भविष्यति पत्नीति सारवणा' किल भगवतो नन्दायाश्च तुल्यवयःख्यापनार्थमेवं पाठ इति, तदेव तालफलाहत भगिनी भगवतो बालभाव एव मिथुनकै भिसकाशमानीता, तेन च भविष्यति पल्लीति सारवणा-संगोपना कृतेति, तथा चानन्तरं वक्ष्यति "णदाय सुमंगला सहिओ"। अन्ये तु प्रतिपादयन्ति-सर्वैबेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते-'जम्मणे य विवड्डी य'त्ति, अलं प्रसङ्गेन। इदानीं वृद्धिद्वारमधिकृत्याहअह बड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ॥ १९१॥5 असिअसिरओ सुनयणो विबुट्ठो धवलदंतपंतीओ। वरपउमगम्भगोरो फुलुप्पलगंधनीसासो ॥ १९२॥ |
प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका-न सिता असिता:-कृष्णा इत्यर्थः, शिरसि जाताः शिरोजा:-केशाः असिताः शिरोजा यस्य स तथाविधा, शोभने नयने यस्यासौ सुनयनः, बिस्वं(म्ब)-गोल्हाफलं बिल्व(म्ब)वदोष्ठौ यस्यासी
१ गतः, पुनरपि-यच थथा यमिान्वयसि योग्य अकार्षीच तत्सर्वमिति । * भगवं. + भक्षणार्थः.६० फलाहसं. सदैव. फलाहत.
C
KS
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~261