________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८७], भाष्यं [३...],
%
-0-%
मज्झरुयगवत्थवाओ चत्तारि दिसाकुमारिपहाणाओ, तंजहा-रूयया रूययंसा, सुरूया रूयगावती ॥ तहेवागंतूण जाव ण उवरोहं गंतबंतिकट्ठ भगवओ भवियजणकुमुयसंडमंडणस्स चउरंगुलवज णाभिं कप्पंति, वियरयं खणंति, णाभिं वियरए आनिहणंति, रयणाणं वैराण य पूरेंति, हरियालियाए य पीढं बंधेति, भगवओ तिस्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिण-IN उत्तरेण तओ कदलीहरए विज्यंति, तेर्सि बहुमज्झदेसे तओ चंदसाले विउति, तेसिं बहुमज्झदेसे तओ सीहासणे विजचंति, भगवं तित्थयरं करायलपरिग्गहितिस्थगरजणणिं च बाहाए गिहिऊण दाहिणिले कदलीपारचाउस्साले सीहासणे निवेसिऊण सयपागसहस्सपागेहिं तिलहिं अन्भंगेति, सुरभिणा गंधवट्टएण उबर्दिति, तती भगवं तित्थयरं करकम-1* लजुअलरुद्धं काऊण तिहुयणनिब्बुइयरस्स जणणि च सुइरं बाहाहिं गहाय पुरच्छिमिल्ले कदलीघरचाउस्सालसीहासणे सन्नि
0-
-
3--04-04-
१ मध्यरुचकवास्तव्यातलो दिकुमारीप्रधानाः, तद्यथा-रुचका रुचकांशा, सुरुचा रुचकावती । तथैवागत्य यावनोपरोध गन्तव्यमितिकृत्वा भगवतो | भव्यजनकुमुदषण्डमण्ढनस्य चतुरङ्गलबजे नाभि कप यन्ति, विवरं खनम्ति, नाभि विवरे निशान्ति, स्नै त्रैश्च पूरयन्ति, हरितालिकया च पीठं बन्नन्ति, भगवतस्तीर्थकरस्य जन्मभवनाद् पूर्वदक्षिणोत्तरासु त्रीणि कलीगृहाणि विकुर्वयन्ति, तेषां बहुमध्यदेशे तिखश्चन्द्रशाला विकुर्वन्ति, तासां बहुमध्यवेदो त्रीणि सिंहासनानि विकन्ति, भगवन्तं तीर्थकर करतलपरिगृहीतं तीर्थकरजननी च बासोः गृहीत्वा दाक्षिणात्ये कदलीगृहचतुःशाले सिंहासने निचेश्व शतपाकसहअपातरम्यङ्गायन्ति, सुरभिणा गन्धवर्तकेनोदर्शयन्ति, तत्तो भगवन्तं तीर्थकरं करकमल युगकरुवं कृत्वा त्रिभुवनानितिकरय जननी च सुचिर बाहुभ्यां गुदीत्या पौरस्त्वे कदलीगृहचतुःशालसिंहासने मारीभो पहा०. . करकमल. घरगे. लसीहा०, ३ निसियापेकण. खहरे। || भयं. छिन्दति.
JEELIEREInintainmaTORIA
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~255~