________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम H
आवश्यक॥१२२॥
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं+निर्युक्तिः +वृत्तिः)
अध्ययनं [−], मूलं [−/गाथा - ], निर्युक्तिः [१८७], भाष्यं [३...],
।
एवं दाहिणरुयगवत्थवाओ अट्ठ, तंजहा-समाहारा सुप्पदिण्णा, सुप्पबुद्धा जसोहरा । उच्छिमती भोगवती, चित्तगुत्ता वसुंधरा ॥ १ ॥ तहेवागंतूण जाव भुवणाणंदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिति । एवं पच्छिमरुयगवत्थवाओऽवि अड, तंजहा इलादेवी मुरादेवी, पुहवी पउमावती । एगणासा णवमिआ, सीया भदा य अडमा ॥ १ ॥ एयाओऽवि तित्थयरस्स जणणिसहिअस्स पञ्चस्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिति । एवं उत्तररूयगवत्थवा ओऽवि अट्ठ, तंजहा अलंबुसा मिस्सकेसी, पुंडरिगिणी य वारुणी। हाँसा सवप्पभा चैव, सिरि हिरी चैव उत्तरओ ॥ १ ॥ तहेवागंतूण तित्थगरस्स जणणिसहिअस्स उत्तरेण णातिदूरे चामरहत्थगयाओ आगायमाणीओ चिति । ततो विदिसिरु यगवत्थवाओ चत्तारि विज्जुकुमारी सामिणीओ, तंजहा चित्ता य चित्तकणगा, सत्तेरा सोयामणी ॥ तहेवा गंतूण तिहुअणबंधुणो जणणिसहिअस्स चउसु विदिसासु दीविवाहत्थगयाओ णाइदूरे आगायमाणीओ चिठ्ठति । ततो
१ एवं दक्षिणरुचकवास्तभ्या अष्ट तथा समाहारा सुप्रदत्ता सुमबुद्धा यशोधरा लक्ष्मीवती भोगवती, चित्रगुप्ता वसुन्धरा ॥१॥ तथैवागत्य यावत् भुवनानन्दजनकाजननीसहितात् दक्षिणस्यां भृङ्गारहस्ता आगायन्त्यस्तिष्ठन्ति एवं पश्चिमश्चकवास्तव्या अपि अष्ट तद्यथा-इलादेवी सुरादेवी, पृथ्वी पद्मावती । एकनासा नवमिका, सीता भद्रा चाष्टमी ॥१॥ एता अपि तीर्थकरात् जननीसहितापायां तालवृन्तहस्तगता आगायन्यस्तिष्ठन्ति । एवमुत्तरचक वास्तव्या अपि अष्ट, यथाअलम्बुसा मिश्रकेशी पुण्डरीकिणी व वारुणी हासा सर्वप्रभा चैव श्रीः द्वीश्चैवोत्तरतः ॥ १॥ तथैवागत्य तीर्थंकराजन भी सहितादुत्तरस्यां नाविदूरे चामरहस गता आगायन्यस्तिष्ठन्ति । ततो विदिश्र्चकचास्तम्याश्रतत्रः विद्युकुमारीस्वामिन्यः, तदथा चित्रा व चित्रकनका सत्तारा सौदामिनी ॥ तथैवागत्य त्रिभुवनदभोजननीसहिता चतसृषु विविक्षु दीपिका हस्तगता नातिदूरे आगायन्त्यस्तिन्ति ततो आसा. + उतरा.
०सि बाहिररु०.
Education into
For Fans Use Only
-
हारिभद्रीयवृत्तिः विभागः १
~ 254 ~
॥१२२॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
www.lincibrary.or