________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [१८७], भाष्यं [३...],
आवश्यक
॥१२१॥
Ta Ta
बहुवीइकताणं अद्धरत्तकालसमयसि चित्तबहुलमीए उत्तरासाँढानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसुहारिभद्रीय तित्थयरेसु सबलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगम्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, यवृत्तिः ततो जाते तिलोयणाहे अहोलोयवत्थवाओ अह दिसाकुमारीओ, तंजहा-भोगकरा भोगवती, सुभोगा भोगमालिणी विभागः १ सुवच्छा वच्छमित्ता य, पुष्फमाला अणिंदिया ॥१॥ एयासिं आसणाणि चलंति, ततो भगवं उसहसामि ओहिणा जाय । आभोएऊण दिवेण जाणविमाणेण सिग्घमागंतण तित्थयरं तित्धयरजणणिं च मरुदेविं अभिवदिऊण संलवंति-नमोऽरथु| ते जगप्पईवदाईए, अम्हे णं देवाणुप्पिए ! अहोलोयवधवाओ अह दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिम करेमो तं तुन्भेहि न भाइयबंति, ततो तंमि पदेसे अणेगखंभसयसंनिविई जम्मणभवणं विउबिऊण संवट्टगपवणं विउचंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आजोयर्ण सवतो समंता तणकडकंटककक्करसकराइ तमाहुणिय आहुणिय एगते
बहुव्यतिक्रान्तेषु अर्धरात्रिकालसमये कृष्णाटम्यां उत्तराषाढानक्षत्रे अरोगा भरोग दारकं प्रजाता, जायमानेषु च तीर्थकरेषु सर्वलोके उद्योतो भवति, तीर्थकरमातरम प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवासपा अष्ट दिकुमार्यः, तथा-भोगकरा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता ॥१॥ एतासामासनानि चलम्ति, ततो भगवन्त ऋषभस्वामिनं भवधिना जातं आभोग्य दिव्येन मानविमानेन भीनमागम्य तीर्यकर तीर्थकरजननी च मरुदेवीमभिवन्य संकपन्ति-गमोऽस्तु तुभ्यं जगप्रदीपदायिके ! वयं देवानुप्रिये! अधोलोकवातम्या मष्ट दिकुमार्यः भगवततीर्थकरस्य जन्ममहिमानं कुमैतत् त्वया न भेतव्यमिति, ततमामिन् प्रदेशे अनेकताभशतसनिविष्ट जन्मभवनं वि-1 कुर्य संवर्गकपवनं विकुर्वन्ति, ततस्तस्य भगवतः जम्मभवनसायोजन सर्वतः समन्ताव तुणकाटकपटककर्करशर्करादि तत् आय आधूर्यकान्त " उत्तरासादक.
॥१२॥
KJanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति मुनि दीपरत्नसागरेण
~252~