________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८५], भाष्यं [३...],
T༄༅ Tཤྩ ཟླ
है ढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः ॥ १८५॥ इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारः
जम्मणे नाम बुड्डी अ, जाईएँ सरणे इअ । वीवाहे अ अवच्चे अभिसेए रजसंगहे ॥ १८६ ।। गमनिका-जमण' इति जन्मविषयो विधिवक्तव्यः, वक्ष्यति च 'चित्तबहुलमीए' इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'बुड्डी यत्ति' वृद्धिश्च भगवतो वाच्या, वक्ष्यति च 'अह सो बहुति भगव-15 मित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे |च विधिर्वतव्यः, यक्ष्यति च 'भोगसमत्थं' इत्यादि, 'अवच्चेत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहवंभिसुंदरी-IN त्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएडं सको उवागओ' इत्यादि वक्ष्यति, 'रजसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावों इत्यादि । अयं समुदायार्थः, अवयवार्थ तु प्रतिद्वारं यथावसरं वक्ष्यामः । तत्र प्रथमद्वारावयवार्थाभिधित्सयाऽऽहचित्तबहुलछमीए जाओ उसभो असाढ णक्खत्ते । जम्मणमहो अ सब्बो णेयब्वो जाव घोसणयं ॥ १८७॥
गमनिका-चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्ममहश्च सर्वो नेतव्यो यावद् घोषणमिति गाथार्थः ॥१८७॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सा य मरुदेवा नवर्ह मासाणं बहुपडिपुषणाणं अट्ठमाण! य राईदियाण 1 सा च मरुदेवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टसु च रानिन्दिवेषु. * जातीसरणेतिय (वृत्ती). + नामैति. ०णकमिति. माण राई..
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति | भगवत: जन्म-कल्याणकस्य वर्णनं
~251~