________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [१८३], भाष्यं [३...],
भवस्तस्मात् तृतीय भवमवसर्दी, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसकइत्ताणंति -तस्थिति संसार वाऽवस]ति, तस्य पुस्कृष्टा सागरोपमकोटीकोटिन्धस्थितिः, तच्च प्रारम्भवन्धसमयादारभ्य सततमुपचिनोति, यावदपूकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः॥१८३।। तत्कस्यां गतौ बध्यत इत्याहनियमा मणुयगईए इत्थी पुरिसेयरो य सुहलेसो। आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ १८४॥
गमनिका-नियमात् मनुष्यगतौ बध्यते,कस्तस्यां बनातीत्याशश्याह-खी पुरुष इतरो वेति-नपुंसक (का), किं सर्व एवी, नेत्याह-शुभा लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहिं बहलासेवितैः-अनेकधाऽऽसेवितरित्यर्थः, प्राकृतशैल्या पूर्वापरनिपातोऽतोत्रं, विंशत्या अन्यतः स्थानैनातीति गाथार्थः ॥ १८४॥ कथानकशेषमिदानीम-बाहुणा वेयाविचकरणेण चकिभोगा णिवत्तिया, सुबाहुणा वीसाश्मणाए बाहुबलं निवत्ति, पच्छिमेहिं दोहिं ताए मायाए इत्थिनामगो कम्ममज्जितंति, ततो अहाउअमणुपालेत्ता पंचवि कालं काऊण सबसिद्धे विमाणे तित्तीससागरोवमठिइया देवा
T
बाहुना कैवायूपकरणेन चक्रिभोगा निर्तिताः, सुबाहुना विश्रामणया बाहुबलं निर्वसितं, पश्चिमाभ्यां द्वाभ्यां तया मायया श्रीनामगोत्रं कर्म अर्जितमिति, ततो यथायुष्कमनुपास्य पञ्चापि काळं कृत्वा सर्वार्थसिदे विमाने वयविंशरसागरोपमस्थितिका देवाः करणं. + पच्यते. .तनंच. बाहुणावि. पवैयावृत्य.. पीसावणाए.
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~249~