________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [१८१], भाष्यं [३...],
आवश्यक
आवश्यकम्-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्न तस्मिंश्च निरतिचारः सन्निति १२ । शीलानि च व्रतानि च शीलब्रतानि हारिभद्री
शीलानि-उत्तरगुणाः प्रतानि-मूलगुणाः तेषु च अनतिचार इति १३ । क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेग-1 यदृत्तिः ॥११९॥
भावनाध्यानासेवनतश्च बध्यते १४ । तथा तपस्त्यागयोध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विभागः१ विधिना करोति १६ । व्यावृतभावो वैयावृत्त्वं, तच्च दशधा, तस्मिन्सति बध्यते १७ । समाधिः-गुर्वादीनां कार्यकरणेने । स्वस्थतापादनं समाधी च सति बध्यते १८ । तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्म-1 बन्धकारणमिति १९ । तथा प्रवचनप्रभावनता च, सा च यथाशक्त्या मार्गदेशनेति २० । एवमेभिः कारणैः अनन्तरोक्कैः। तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः ॥ १७९-१८०-१८१॥
पुरिमेण पच्छिमेण य एए सब्वेऽवि फासिया ठाणा।मज्झिमएहिं जिणेहिं एवं दो तिण्णि सव्वे वा ॥१८॥ का गमनिका-पुरिमेण पश्चिमेन च एतानि-अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैजिनैः एक द्वे त्रीणि सर्वाणि |
चेति गाथार्थः ॥ १८२ ॥ IC आह-तं च कहं बेइज्जइ ? अगिलाए धम्मदेसणाईहि । बज्झइ तं तु भगवओ तइयभवोसकइत्ताणं ॥१८॥
गमनिका -तच्च तीर्थकरनामगोत्रं कर्म कथं येद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो | ॥११९॥
ACCORMOS
* यथाशक्ति (स्थात् ). +करणद्वारेण.
AN
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति | तिर्थड्कर-कर्मन: वेदनं, तस्य बन्धनं
~248~