________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक
॥१०६॥
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [ १४३], भाष्यं [-]
व्याख्या- 'एवमेव च यथा उद्देश उक्तस्तथा, निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्यतिप्रसङ्गविनि* हारिभद्रीवृत्त्यर्थमाह- किंतु 'अविशेषितः' सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशो जिन- यवृत्तिः" भद्र इत्याद्यभिधान विशेषनिर्देशः, स्थापनानिर्देशः स्थापना विशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनि- * विभागः १ देशः यथा-गौः तेन वा- अश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा-भरतं, क्षेत्रेण - सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देशः यथा— समय इत्यादि, तेन वा वासन्तिक इत्यादि, समास निर्देश:- आचारा आवश्यकश्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देश:- शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यक्तय- * भिधानं भावनिर्देशः यथा - औदयिक इत्यादि, तेन -औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः॥ १४३ ॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं ?, अध्ययनमिति समासोदेशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम् अस्य च निर्देष्टा त्रिविधः-स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीत्यमुं अर्थमभिधित्सुराह
दुविपि णेगमणओ णिसं संगहो य ववहारो । निद्देसगमुजुसुओ उभयसरित्थं च सहस्स ॥ १४४ ॥
व्याख्या- 'द्विविधमपि' निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः १, लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोके च निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा - वासवदत्ता
* निरिहं.
Education intemational
For Fans Only
॥१०६॥
~ 222~
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति