________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१४१], भाष्यं [-]
'सान्तर' इति सह अन्तरेण वर्तत इति सान्तरं, किं सान्तरं निरंतरं वा!, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति-कालमणतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहित' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति |-'सुर्तसम्मअगारीणं आवलियासंखभाग' इत्यादि, तथा 'भवा' इति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता| पलियस्स असंखभागमित्ता उ । अभवा चरित्ते' इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, 'तिण्हें सहस्सपुहुतं सयपुहुत्तं च होति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृश-| न्तीति, वक्ष्यति-सम्मेत्तचरणसहिआ सधं लोगं फुसे निरवसेस' इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या-'सम्मद्दिडी अमोहो सोही सब्भाव दंसणे वोही' इत्यादि वक्ष्यति। अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः। अत्र कश्चिदाह-पूर्वमध्ययनं सामायिक तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्ती, तथौधनामनिष्पन्ननिक्षेपदये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अन" द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तद्रणमन्तरेण द्वारोपन्यासादय एव न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वर्थानुग
SC-CRAC%
कालोऽनन्तश्च श्रुते, पुद्गलपरावर्तन देशोनः. २ श्रुतसम्यक्त्यागारिणां आवलिकाऽसंख्यभाग. ३ सम्यक्त्वदेशविरताः पयस्वासंकषभाग' |मात्रानेव । अष्टभवास्तु चारित्रे. प्रयाणां सहस्रपथक्वं, बातधर च भवति विरतेः । एकभये भाको:-५ सम्बक्रवचरणसहिताः सर्व लोकं शान्ति [निरवशेष सम्यग्दहिरमोहः शोधिः सद्भावः दर्शनं बोधि वापते. + नेदम्. भावार्थ इति. ति भावाः एतदूरद..
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~219~