________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३९], भाष्यं [-]
हारिभद्री
आवश्यक- ॥१०॥
2
सर्वण्णुपमाणाओ दोसा ण हु संति जिणमए किं चि । जे अणुवउत्तकहणं अपत्तमासज्ज व भवंति ।१। इदानी हंसोदाहरणम्-अंबत्तणेण जीहाइ कूइआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियइ पयं तह सुसीसोयवृत्तिः
विभागः१ ॥१॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥२॥
इदानीं महिषोदाहरणम्-सयमवि ण पियइ महिसो ण य जूहं पियइ लोलियं उदयं । विग्गहक्गिहाहि तहा अथक-IN पुच्छाहि य कुसीसो॥१॥ मेषोदाहरणम्-अवि गोप्पदंमिवि पिवे सुढिओ तणुअत्तणेण तुंडस्स। ण करेति कलुसमुदगं मेसो एवं सुसीसोऽवि ॥१॥ मशकोदाहरणम्-मैसगो व तुदं जच्चादिएहि णिच्छुभते कुसीसोऽवि। जलूकोदाहरणम्-जलूगा व अदूर्मतो पिबति सुसीसोऽवि सुयणाणं । बिराल्युदाहरणम्-छड्डेउँ भूमीए जह खीरं पिबति दुमज्जारी । परिसुडियाण पासे सिक्खति एवं विणयभंसी ॥१॥
सर्वज्ञप्रामाण्यात् दोपा नैव सन्ति जिनमते केऽपि । यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति ।। २ अम्लतया जिवायाः कृर्षिका भवति क्षीरमुदके । हंसो मुक्त्वा जलमापियति पयः तथा सुशिष्यः । । । मुक्त्वा दृढं दोषान् गुरोरनुपयुक्तभाषितादिकान् । गृवाति गुणांस्तु यः स योग्यः समयार्थ(ब) सारस्य ।। ३ स्वयमपि न पिबति महिषो न च यूथं पिबति लोठितमुदकम् । विग्रहविकथाभिस्तथा मविश्वान्तपूच्छाभित्र कुशिष्यः ।।। ४ अपि
x ॥१०२॥ गोष्षदेऽपि पिचति मेषमानुत्वेन तुण्डस्य । न करोति कलुषमुदकं मेष एवं सुशिष्योऽपि ।।। ५ मशक इव तुदन जालादिभिरावदाति (तुदति) कृषिष्योऽपि. ६ जलौका इव अदुन्वन् पिबति सुशिष्योऽपि श्रुतज्ञानं. छर्दयित्वा भूमौ यथा क्षीरं पिबति दुष्टमाजोरी । पर्षदुस्थितानां पार्चे शिक्षते एवं विनयभंशी. ॥1॥*केवि. + भणति. वि०,
-22--9
natorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~214~