________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-]
(४०)
दछड्डिजइ, जदि इच्छा थोवेणवि रुभइ,एस विसेसो बोडखंडाणं,संपुग्णो सर्व धरेति,एवं चेव सीसा चत्तारि समोतारेयवाही PM चालन्युदाहरणम्-चालनी-लोकप्रसिद्धा यया कणिकादि चाल्यते,-जह चालणीए उदयं छुम्भंतं तक्षणं अधोxणीति । तह सुत्तस्थपयाई जस्स तु सो चालणिसमाणो॥१॥ तथाच शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्य
कृता-सेलेयछिद्दचालणि मिहो कहा सोउ उडियाणं तु । छिड्डाह तत्थ बेहो सुमरिंसु सरामिणेयाणीं ॥१॥ एगेण विसति वितिएण नीति कण्णेण चालणी आह । धण्णु त्थ आह सेलो जं पविसइ णीइ वा तुम्भं ॥२॥ तावसखउरकविणयं चालणिपडिवक्खु ण सबइ दवपि ।
इदानी परिपूणकोदाहरणम्-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासो वा, तेन ह्याभीर्यः किल घृतं गोलयन्ति, स च कचवरं धारयति घृतमुज्झति, एवं-बक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं । सीसो सो उ अजोग्गो भणिओ परिपूणगसमाणो ॥१॥ आह-सर्वज्ञमतेऽपि दोषसंभव इित्ययुक्तं, सत्यमुक्तमेव भाष्यकृता
निःसरति, यदीच्छा सोकेनापि रयते, एष विशेषो बोटकण्डयोः, संपूर्णः सर्व धारयति, एवमेव शिष्यावरचारः समवतारयितव्याः । २ वधा चालण्यामुदकं क्षिप्यमाणं तक्षणमधो गच्छति । तथा सूत्रार्थपदानि बसा तुस चासनीसमानः।।। ३ शैलच्छिाचालनीनां मिथः का भुत्वोस्थिताना
। चिद आह-तत्रोपविष्टः अम्मा मरामि नेदानीम् ।।। एकेन विशति कर्णेन द्वितीयेन निःसरति चाळन्याइ । धन्याऽत्र माह शैलो बनविशति निःसरति वा तव (स्वयि) २ । तापसकमण्डलु चाकनीमतिपक्षः न सवसि इवमपि. ४ व्याख्यानादिपु दोषानं पये स्थापयति मुजति गुणजालम् । शिष्यः स स्वयोग्यो भणितः परिपूणकसमानः ।। रुति. + परिपूणकः (स्यात्). । इत्युक्तं.
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~213~