________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
आवश्यक
॥ ९४ ॥
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं+निर्युक्तिः + वृत्तिः)
अध्ययनं [-] मूलं [ / गाथा-], निर्मुक्तिः [१३४] आयं [-]
कुमारा आदण्णा मरइत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलयमाणं, ताहे णेण पच्छतो ठाऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं कमलामेलत्ति, संवेण भणितं णाहं कमलामेला, कमलामेलोsहं, सागरचंदेण भणितं -- आमं तुमं चैव ममं विमलकमलदललोअणि कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएत्ता अच्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदानीं किं सकमण्णहाकाउं?, णिवहियवंति पजण्णं पण्णतिं मग्गिऊण जंदिवस तस्स णभसेणस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं णारदस्स सरहस्सं दारिया सुरंगाए उज्जाणं णेत्तुं सागरचंदो परिणाविओ, ते तत्थ किडुंता अच्छेति । इतरे य तं दारियं ण पेच्छति, मग्गंतेहिं उज्जाणे दिडा, विज्जाहररूवा विउविया, नारायणो सबलो णिग्गओ, जाव अपच्छिमं संवरूवेणं पाएसु पडिओ, सागरचंदस्स चैव दिण्णा, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स
१ कुमाराः सिना ब्रियत इति, शाम्ब भगतो यावत्प्रेक्षते सागरचन्द्रं विपन्तं तदाऽनेन पश्चात्स्थित्वा अक्षिणी द्वाभ्यामपि हस्ताभ्यां छादिते, सागरचन्द्रेण भणितं कमलामेलेति, शाम्बेन भणितं नाहं कमलामेला कमलामेोऽहं सागरचन्द्रेण भणितं एवं त्वमेव मां विमलकमलदललोचनां कमलामेलां मेलविष्यसि तदा तैः कुमारैः शाम्यो मयं पायवित्वाऽभ्युपगमितः, विगतमदचिन्तयति महो मयाऽऽहमभ्युपगतं इदानीं किं शक्यमन्यथाकर्तुं निर्ह्रहणीयमिति प्रद्युनं प्रशसिं मार्गवित्वा यदिवसे तस्य नभःसेनस्य निवाहदिवसः तस्मिन् दिवसे ते सागरचन्द्र शाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदेन सरहस्यं दारिकां सुरया उद्यानं भीत्वा सागरचन्द्रः परिणायितः, ते तत्र क्रीडन्तस्तिष्ठन्ति । इतरे च तां दारिकां न प्रेक्षन्ते मार्गपरिचाने दृष्टा विद्याधररूपाणि चिकुर्वितानि, नारायणः सबलो निर्गतः यावत्यान्ते शाम्बरूपेण पादयोः पतितः, सागरचन्द्रायैव दचा, नभः खेनतनयाय क्षमिताः । अन्न सागरचन्द्रस्य.
Education national
For Funny
हारिभद्रीयवृत्तिः विभागः १
~ 198~
॥ ९४ ॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः