________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३४], भाष्यं [-]
कमलामेलाउदाहरण-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उकिहो, सबेसि संवादीणं इहो, तत्थ य बारवईए वत्थषरस व अण्णस्स रण्णो कमलामेलानाम धूआ उकिसरीरा, सा य उम्गसेणपुत्तस्स णभसेणस्स वरेलिया, इतो य णारदो सागरचंदस्स कुमारस्स सगासं आगतो, अन्भुडिओ, उपविढे समाणे पुच्छति-भगवं! किंचि अच्छेरय दिड, आम दिई, कहिं ? कहेह, इहेव वारवईए कमलामेलाणामदारिया, कस्सइ दिण्णिआ, आम, कर्थमम ताए।
समं संपओगो भवेजा, ण याणामित्ति भणित्तागतो। सोय सागरचंदो तं सोऊण णवि आसणे णवि सयणे धिति लभति, सदारियं फलए लिहंतो णामं च गिण्हतो अच्छति, णारदोऽवि कमलामेलाए अंतिअं गतो, ताएवि पुच्छिओ-किंचि
अच्छेरयं दिछपुर्वति, सो भणति दुवे दिवाणि, रूवेण सागरचंदो विरूवत्तणेण णभसेणओ, सागरचंदे मुच्छिता णहसेणए विरत्ता, णारएण समासासिता, तेण गंतुं आइक्खितं-जहा इच्छतित्ति । ताहे सागरचंदस्स माता अण्णे अ
कमलामेलोदाहरण-द्वारिकायां बलदेवपुत्रस्य निषधस्य पुनः सागरचन्द्रः रूपेणोत्कृष्टः, सर्वेषां शाम्यादीनामिष्टः, तत्र च द्वारिकायां वास्तव्यस्वैव अन्यस्य राज्ञः कमलामेलानाझी दुहिता उस्कृष्टशरीरा, सा चोग्रसेनपुत्रेण नभःसेनेन वृता, इता नारदः सागरचन्द्रस्य कुमारस्य सकाशं (पार्थ)आगतः, अभ्युस्थितः, उपविष्टे सति पृच्छति-भगवन् ! किश्चिदाश्चर्य दृष्टम् । ॐदएं, क कययत, इहैव द्वारिकायां कमलामेलानाम्नी दारिका, कम्मैचिदत्ता',* कथं मम तया समं | संप्रयोगो भवेत् । न जानामीति भणित्वा गतः। स च सागरचन्द्रः सत् श्रुत्वा नाण्यासने नापि शयने प्रति लभते, तो दारिको फलके लिखन् नाम च गृहन् । | तिष्ठति, नारदोऽपि कमलामेलावा अन्तिक गतः, तयाऽपि पृष्टः (सुखनृत्तान्तः ) किविदाचा दृष्टपूर्वमिति, स भणति-वे दृष्टे रूपेण सागरचन्द्रः | विरूपतया नभःसेनः, सागरचन्दे मूर्छिता, नभःसेने विरका, नारदेन समाश्वासिता, तेन गत्वाऽऽख्यात-यथेच्छत्तीति, तदा सागरचन्द्रस्य माता अन्ये च
JABERatinintamational
marwsaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~197