________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -, मूलं [-/गाथा-], नियुक्ति: -, भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
भावश्यक
तंच नामादि चतुर्विधं, तद्यथा-नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति । तत्रं “यवस्तुनोऽभि- हारिभाद्रीविधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिक च तथा ॥१॥" अस्यायमर्थ:-'यद्य ॥४॥
वृत्तिः 'वस्तुनो' जीवाजीचादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, "स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, विभागः१ 'तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्षं, कथम् ? तत्र गुणतोवर्तत इति, इन्दनादिन्द्रः 'इदि परमैश्वर्ये' इति तस्य परमैश्वर्य
युक्तत्वात्, गोपालदारके तु तदर्थशन्यमिति, तथा पर्यायैः शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेहैदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किश्चिद यादृच्छिक डिस्थादिवत्, चशब्दात्।
यावद्रव्यभावि च प्रायस इति । यतु सूत्रोपदिष्टं "णाम आवकहियं तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्थाजीवस्योभयस्य वा मझलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमलाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथा-चंन्दनमालेति । “यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥२॥" अस्यायमर्थः-'यद्' वस्तु 'तदर्थवियुक्त' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायो बुद्धिः, तदुयेत्यर्थः, करणिराकृतिः, यच्चेन्द्राधाकृति 'लेप्यादिकर्म क्रियते' चशब्दात्तदाकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चे
| १ तत्वभेदपयिष्याम्यतिनियमात् प्राक्तवं मङ्गलव हितप्रात्याभिधाय भेददर्शनाय, २ चतुर्विधे मङ्गले. आपत्ता नामलक्षणप्रतिपादनमवेति वा. ४ भादिना तदुभयस्य. ५ गुणतः, ६ त्रिवधाधिपे.. इन्द्रस. ८ इन्दाति. ९ मभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात् 10 परावृत्तिभावात
~18~