________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०७], भाष्यं [-]
आवश्यक
हारिभद्री
यवृत्तिः
॥७५॥
16विभागः१
खस्यतु अनिवतीति, एष पल्यंकदृष्टान्तः । आह-अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रति- समयं कर्मणश्चयापचयावुक्ती, तत्र चाँसयतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः-"पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए णालि । असंजएँ अविरए बहु बंधइ निजरइ थोवं ॥१॥ पल्ले महतिमहल्ले कुंभ | सोहेइ पक्खिये णालिं । जे संजए पमत्ते बहु निजरइ बंधई थोवं ॥२॥ पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे | न किंचि । जे संजए अपमत्ते बहु निजरे बंधइन किंची ॥३॥" ततश्च एवं पूर्वमसंयतस्य मिथ्यादृष्टेः प्रभूततरबन्धकस्य कुतो अन्धिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध ! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्-असंयतस्य बहुतरस्योपचयोऽल्प-11
तरस्य चापचयः, अन्यथाऽनवरतप्रभूततरबन्धाङ्गीकरणे खल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्रामोति, | अनिष्टं चैतत् , सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदं पल्येत्यादि द्रष्टव्यमिति १ । कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद् गिरिसरित् तस्यां उपलाः-पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवति यथा गिरिसरिदुपलाः परस्परसन्निघण उपयोगशून्या अपि विचित्राकृतयो जायन्ते, एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति २। पिपीलिका:-कीटिकाः, यथा तासां क्षिती स्वभावगमनं
S
॥७५॥
पक्येऽतिमहति कुम्भं प्रक्षिपति शोधयति मालिकाम् । असंयतोऽविरतः बहु बभाति निर्जस्यति स्तोकम् ॥१॥ पक्ष्येऽतिमहति कुम्भ शोधयति प्रक्षिपति मालिकाम् । यः संयतः प्रम तः बहु निर्जरपति बाराति स्तोकम् ॥२॥ पल्येऽतिम ति कुम्भ शोधयति प्रक्षिपति न किचित् । यः संवतोऽप्रमत्तः बहु Kानिजेरपति म बाति किचित् ॥३॥ २ अविरतिमिच्यादृष्टिः. * पन्या + एवमुक्त सस्थाहर खिलूपचपा.10तिचित्र
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~160~