________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- / गाथा-], निर्युक्ति: [-],
भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
नावश्यक
॥ ३ ॥
नुवादांत्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृहणीयात् १, अतो मङ्गलमिदं शास्त्रमितिक थ्यते । आह - यद्यपि मङ्गलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मैङ्गलरूपत्वात् स्वकार्यप्रसाधनायालमेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि - साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्ध्यैव गृह्यमाणः प्रशस्तेचेतोवृत्तेर्भव्यस्वं तत्कीर्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गलबुद्धेः प्राणिनो मङ्गलकार्यकृत्यामोतीति, अनिष्टं चैतदिति, न तस्यै स्वरूपेणैवामङ्गलत्वात्, मैलस्य स्वबुद्धिसापे क्षस्य स्वकर्याभिनिवर्त्तकत्वादिति, तथाहि--यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्त्तते ततस्तत्फलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्धयां, नाप्येतदुद्ध्येति । मङ्गलत्रयापान्तरालद्वयमित्थमैमङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा
सिद्धस्य कथनम् २ इष्टनमस्कारादिमङ्गलविधानद्वाराऽनूद्यते. ३ शाखम् ४ अम्यनमस्कारादिमङ्गलनिरपेक्षत्वेन. ५ निर्विघ्नपारगमनादि ६ मङ्गलरूपस्यापि मङ्गलकरणे. ७ मङ्गलकार्यकृत् ८ 'नोभागमभ भावो 'सुविदो साइयाइओ' ति ( वि० ४९ गाथा ) वचनात्क्षायिकादिभाववतो यतेला. ९ लोकोत्तरतत्त्वप्रालिमाज्ञापनाय १० आसहसिद्धिताशापनाय 11 प्रधानमङ्गलता संपादनेति १२ मला. १३ मङ्गलकार्यकृत् १४ मङ्गलखा गृह्यमाणं भूतमपि मङ्गलकार्यकृत्. १५ कार्यकृत्वे. १६ अमङ्गलस्य १७ स्वरूपेण मङ्गलस्यापि तथात्वापत्तरा मङ्गलेति १८ वो विशेषार्थः १९ मङ्गलत्वेति २० विज्ञविध्वंसादि. २१ सुवर्णकार्य दारिद्र्यनाशादि. २२ काञ्चनकार्यकृद्भवतीति शेषः २३ काञ्चनमपि काञ्चनकार्यकृत् भवतीतिशेषः २४ मङ्गलं मङ्गला गृह्यमाणं तत्कार्यकृदितिनियमे तस्य च १-३-४
Eucation International
For Park Use Only
~16~
हारिभद्रीयवृत्तिः विभागः १
॥ ३ ॥