________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [१०३], भाष्यं -
आवश्यक- शोधयतीति शोधकं, किं तदिति, आह-तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्व- हारिभद्री
भावत्वादू, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् , तथा संयमनं संयमः, भाये अप्प्रत्ययः, आश्रवद्वारविरमा यत्तिः ॥७२॥
दणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रकान्तफलसिद्धी भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, खिया तिन् विभागः१
(पा०३-३-९४) आगन्तुककर्मकचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकमेकचवरा| | गमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात् , गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणा-8 समेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ?-'त्रयाणामपि' ज्ञानादीनां, किंविशिष्टानां ?-निश्चयतःल
क्षायिकानां, न तु क्षायिकोपशमिकानामिति, 'समायोगे' संयोगे 'मोक्ष' सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्, 'भणितः' उक्तः। आह–'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्य-18 |ग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात्त | ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥ १०३ ॥ इह यत् प्राक नियुक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्तमानः | सन्न प्राप्नोति मोक्षं इत्यादि प्रतिज्ञागाथासूत्र, तत्रैव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः-तस्यै क्षायोपशमिकत्वात् , अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तत्त्वं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह
॥७२॥ | ज्ञानविशेषत्वसाधनाय. २क्षायोपामिकस्वरूपा. ३ श्रुतस्य अपिना गृहीतव मत्यादेश, अवधेस्तु दृष्टान्तस्यामात्र प्रहः । तथाच क्षायोपशमिके ज्ञानकिये क्षायिकज्ञानायवाप्तिद्वारा मोक्षसाधनमिति. ५ श्रुतज्ञाने वर्तमानस्य मोक्षानवाः. * सम्पग योगः समायोगः तस्मिन् मो. +परूपत्वात.
9-19425*
4%
HTaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~154~