________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०१], भाष्यं [-]
ACT
आवश्यक-द प्रसज्यते, प्रत्येकमभावात् , सिकतातैलवत्, अनिष्टं चैतदिति, अनोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्ध, यतो ज्ञान- हारिभद्री| क्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपहोतुं शक्यते, एवमाभ्यामदृष्ट कार्यसि-|
यवृत्तिः ॥ ७१॥
[द्धिरणयविरुद्धैव, तस्माद्यस्किश्चिदेतत् । तथा किञ्च-न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात् , देशोपका-| विभागः१ रित्वमभ्युपगम्यत एव, यत आह
संजोगसिहीइ फलं वयंति, नहु एगचक्केण रहो पयाइ।
अंधो य पंग य वणे समिचा, ते संपउत्ता नगर पविट्ठा ॥ १०२ ॥ व्याख्या-किंतु तदेव समुदाय समग्रत्वादिष्टफलसाधक, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये'त्युक्तेऽपि तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एवं उदाहरणं-एगमि रणे रायभएणणगराओ उबसिय लोगो ठितो, पुणोवि धाडिभयेण ये वहणाणि उझिअ पलाओ, तत्थ दुवे अणाहप्पाओ, अंधो पंगू य, उझिया, गयाए धाडीए लोगग्गिणा बातेण वणदवो लग्गो, ते य भीया, अंधो छुट्टाकच्छो अग्गितेण पलायइ, पंगुणा
MH७१॥ अनोदाहरणं-एकस्मिन्नरपये राजभयेन नगरात् बदस्य (दुष्य) लोकः स्थितः, पुनरपि पाटिभयेन च वाहनानि अजिमस्या पलायितः, तत्र -द्वावनाधारमानी (ज्यमायौ), अन्धः पाना अजिझती, गतायां धाव्या लोकामिना पातेन वनदवो लनः, सौ च भीती, अन्धः छुहकछोनिमार्गेण पलायते पाना. * एत्य. + पवहणाणि. छुटकत्यो.
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~152