________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक॥ ७० ॥
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [ - ], मूलं [ - / गाथा - ], निर्युक्ति: [ ९७ ], भाष्यं [-]
एव सागरस्तस्मात् परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्त्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्रात्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्नेहविषयतुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् । आहअज्ञानी कूर्मो निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमज्जति इति, उच्यते, चरणगुणैः विविधम्-अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीणः निमज्जति बह्वपि जानन् अपिशब्दात् अल्पमपि, अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ ९७ ॥ प्रक्रान्तमेवार्थ समर्थयन्नाह - सुबहुपि सुमहीयं किं काही? चरणविप्पा हीणस्स । अंधस्स जह पलित्ता दीवसयस हस्सकोडीवि ॥ ९८ ॥ अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इकोचि जह पईबो सचक्खुअस्सा पयासेइ ॥ ९९ ॥ गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां को टी, अपिशब्दा अपि ॥ ९८-९९ ।। आह-- इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत एव यत आह-
जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सो गईए ॥ १०० ॥ गमनिका—यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भांगी 'नतु'
* व्यानुरक० + ०चैव य. महियं. ०मुकस्स. कोव्यापि तद्वे अपि सुगाईए.
Education damational
For Party
हारिभद्र यवृत्तिः विभागः
~150~
।। ७० ।।
dandbray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः चरणरहितं ज्ञानस्य निरर्थकता प्रतिपाद्यते