________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [-], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक
क- ॥२॥
यति विभागः१
नादिपरिज्ञानात् शास्त्रादौ प्रयोजनायुपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोपपत्तेः । प्रेक्षावतां हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगतशाखार्थस्य तेन्निश्चयानुपपत्तेः, संशयतः प्रवृत्त्यभायात्तदुपन्यासोऽनर्थकः इति चेत् , न, संशयविशेषस्य प्रवृत्तिहेतुत्वदर्शनात् , कृषीवलादिवत् , इत्यलं प्रसङ्गेन । साम्प्रतं मङ्गलमुच्यते-यस्मात् श्रेयांसि बहुविनानि भवन्ति इति, उक्तं च--"श्रेयांसि बहुविन्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वॉपि यान्ति विनायकाः॥१॥" इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदोरम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदश्यत इति । तच्च मङ्गलं शाखादी मध्ये अवसाने चेभ्यत इति । सर्वमेवेदं शास्त्रं मङ्गालमित्येतावदेवास्तु, मङ्गलबयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत् , न, प्रयोजनाभाव-6 स्यासिद्धत्वात् । तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविनेन पारं गच्छेयुः, अतोऽर्थमादिमङ्गलोपन्यासः, तथा से एव कथं नु नाम तेषां स्थिरः स्याद् इत्यतोऽर्थ मध्यमङ्गलेस्य, स एवच कथं नुनाम शिष्यप्रशिष्यादिवंशस्यअविच्छित्या उपकारकः स्याद् ? इत्यतोऽर्थ चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र "आभिणियोहियणाणं, सुयणाणं
शाबारम्भे. २ प्रयोजनादेरुपन्यासस्य युक्तियुक्त वात्. ३ केवलशानस्य मूकत्वात् शास्त्रार्थस्येति. ४ प्रयोजनादेः ५ भनिष्टाननुबन्धीष्टसिदिसंशयस्य नियुक्तिकृता साक्षादुक्तचात् ७ पृथगवतारणा. ८ महाम्तो विमा (पूर्वपदलोपादू विजनावकाः) नियुक्तिरूपः कल्पवात११ आवश्यकानुयोगा- रम्भे १२ विशानामादिना मध्याना. १३-१४ शाखस्येत्यध्याहार्यम्. १५ सपोच निर्जरार्थत्वात्, १६ निशिसमाप्तिस्वैर्यान्वबच्छित्तिनिमितकेति. १७ मालप्रयोजनस्य शाखेण साधनाखयोजनान्तराभावादित्यर्थः १८ "विभक्तियमन्ततसाद्याभाः" इति तसन्तमव्ययं, तथा चैतदर्षमिति १९ शाखार्थः २.विनेयानाम्. २१ वपन्यास इति. + शास्त्रवादी 1-0 इत्यतः -४
॥२॥
'मगल'स्य व्याख्या एवं स्वरुपम्
~14~