________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: -, भाष्यं - पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
चानित्यत्वात् कथञ्चित् कर्तृसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेत् ,न किश्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत्, न, तस्य तीर्थकरनामगोत्रविपाकित्वात् , वक्ष्यति चं-"तं च कहं वेइजइ ?, अगिलाए धम्मदेसणादीहि" इत्यादिना । श्रोतृणां त्वपर तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्श्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः ?, तत्कारणत्वात्तदैवाप्तेः, तदवीप्तौ च पारम्पर्येण मुक्तिसिद्धे, इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि। संबन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथम् , उपेयं सामायिकादिपरिज्ञान, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकायद्यनि
श्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादियमल्यं क्रियाप्रयत्नश्च, तस्माच मुक्तिपदमाप्तिरिति । अथवा उपोद्वातनि-11 दर्युक्तौ "उद्देसे निद्देसे य" इत्यादिना प्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति। कश्चिदाह--अधिगतशाखार्थानां स्वयमेव प्रयोज-14
SAX
ववःशक्तिशीले इति तुन् । बाजकादिभिरिवस्थाकृतिगणवाडा तजपि. २ प्रयोजनं परं मुक्तिः, सा प्राप्तकेयकत्वात् 'मोक्षे भवेति वचनामोडेश्या, अवश्यम्भाविनी घसेति कृतकृया ३ प्रयासस्य तीर्थकृतो वा. ४ (गाथा १८५) ५ अन्धेन. ६ अल्पवक्तव्यत्वात् सूचीकटाहन्यायेनावावपर, ७ सूत्राधाभयागमवाच्यावबोधः, ८ परमपदानुकूला ९ आवश्यकश्श्रवणं 10-11 विशिष्टज्ञानक्रियावाप्तिः १२ आवश्यकस्य. १३ ज्ञानाचापादकक्रियादि १४ अपरप्रयोजन. १५ परप्रयोजनं १६ एक्कारस्पेष्टावधारणावात अपरनयोजनस्य मान्यच्छास्त्रमुचराध्ययनादि परस्याप्यसामाविकादिमतोऽभावात् मुक्तनान्यः कोऽपि उपायः १७रचितं. ८ आवश्यकात् १९चतुर्विशतिसावादीनां. २० श्रद्धानुसारिणः प्रति.२१ धमोत्तरानुसारी व्यपोहवादी बादः
6450
wwwmarary.org
~13~