________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [७९], भाष्यं -]
(४०)
आवश्यक-
॥ ५७॥
T༔ ༔ Tཤྩ བླ
संख्याभेदभिन्नं, तत्र गुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूतत्वात् सामायि-1
हारिभद्रीकस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदभिन्नं, तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे सम-8 यवृत्तिः वतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नं, तत्र सामायिकस्य प्रायः परोपदेशसव्यपेक्षत्वादागमे समवतारः, सच
विभागः१ लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराभेदभिन्न इति, तत्र सामायिकस्य परमर्षिग्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतार, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिप्याणां तु परम्परागम इति । नयप्रमाणे तु मूढनयत्वात्तस्य नाधुनाऽवतार इति, वक्ष्यति च-" मूढणइयं सुयं कालियं तु' इत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिंकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रत्तः सामायिक परिमितपरिमाणं, अर्थतोऽनन्तपर्यायवादपरिमितपरिमाणमिति । इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता १ परसमयवक्तव्यता २ उभयसमयवक्तव्यता ३ चेति । स्वसमय:-स्वसिद्धान्तः, वक्तव्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यताया
1-५७॥ १ नामस्थापनाइम्पीपम्पपरिमाणज्ञानगणनभावभेदाद् अनुयोगेषु यत्सूत्रम्-से किं तं संखप्पमाणे ? संख० अडविहे पण्णते, संजहा-नामसंसा ठवणासंखा दावसंखा ओबम्मसंखा परिमाणसंखा जागणासंखा गणणासंखा भावसंखा-इह संख्षाशवेन संख्यापासपोहणं इष्टव्यं प्राकृतमधिकृत्य (अनु. ५४९) म्पर+लिकक्षु.
AAI
X
JAMEai
rajaniorary.org
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~124~