________________
आगम (४०)
ཡྻ
सूत्रांक [-]
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [– / गाथा-], निर्युक्ति: [ ७९ ], भाष्यं [-]
चतुर्विंशतिस्तव इत्यादि, गणनं परिसंख्यानं एकं द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिकं पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या पर्छ, अनानुपूर्व्या त्वनियतं कचित्प्रथमं क्वचिद्वितीयं इत्यादि । तत्रानानुपूर्वीणामयं करणोपायः एकाधेकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव तावत्संक्षेपतः प्रदर्श्यते - सामायिकं चतुर्विंशतिस्तवः वन्दनाध्ययनमिति । अत्र 'पुवोणुपुषि हेडा, समयाभेएण
कुण जहाजे । उवरिमतुलं पुरओ नसेज पुत्रकमो सेंसे ॥१॥ जहितंमिनिक्खित्ते पुरओ सो चेव अंकविण्णासो । सो होइ समयभेदो वज्जेयवो पयत्तेणं ॥ २ ॥ भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागतंत्रयाणामेतेषां षडङ्गा भवन्ति, अतश्चतस्रः खल्वनानुपूर्व्य इति । पण्णां तु पदानां सप्तविंशत्युत्तराणि भङ्गकशतानि अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्यं इति । इदानीं नाम - प्रतिवस्तु नमनान्नाम, तचैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यं, पडूनानि त्ववतारः, तत्र षड् भावा औदयिकादयो निरूप्यन्ते, तुम क्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति । तथा प्रमाणं- द्रव्यादि प्रमीयतेऽनेनेति प्रमाणं च प्रमेयभेदादेव चतुरूपं तद्यथा - द्रव्यप्रमाणं १ क्षेत्रप्रमाणं २ कालप्रमाणं ३ भावप्रमाणं च ४ तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयं तच्च भावप्रमाणं त्रिधा - गुणनयपूर्वानुपूर्वी (आदी) वधः समया (संकेता ) भेदेन कुरु यथाज्येष्ठम् । उपरितुल्यं पुरतः म्यस्येत् पूर्वं (पूर्वानुपूर्वी ) क्रमः शेषे ( पश्चात् ) । । यस्मिनिक्षिसे पुरतः स एव अविन्यासः । स भवति समयभेदः वजेवितथ्यः प्रयत्वेन २ (अनुयोगद्वारेषु व्यामानयनाय कर० + सेसो. पदपदानामभ्योऽन्याभ्यासेन.
For Funny
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 123~