________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [७९], भाष्यं -]
A+DERMIRECTORS
भावो य सुअणुयत्तो भवइ, अणुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दबजातं वियरेइत्ति एसविअ अपसत्थो भावोवकमो॥ एगमि णगरे । कोई राया अस्सवाहणियाए सहामञ्चेणं निग्गओ, तत्थ से आसेण वचन्तेण खलिणे काईया | वोसिरिआ, खिलर बद्ध, तं च पुढवीए थिरत्तणओ तहडियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइय, चिंतिय |च णेण-इह तलार्ग सोहणं हवइत्ति, न उण वुत्तं, अमच्चेण इंगियागारकुसलेण रायाणमणापुच्छिय महासरं खणावि
चेव, पालीए आरामा से पवरा कया, तेणं कालेणं रण्णा पुणरवि अस्सवाणिआए गच्छंतेण दिह, भणियं च णेण
ण /इम खणावि? अमञ्चेण भणि-राय! तुम्भेहिं चेव, कहिं चि?, अवलोयणाए, x अहियपरितुडेणं "संवगुणा*कया। एसविअ अप्पसत्थभावोवकमोत्ति ॥ उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते-तत्र श्रुतादिनिमित्तं आचार्यभा
वोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्यान
C
HOROSC
१ ज्ञातभावश्च स्वनुवर्तनीयो भवति, अनुवृशश्च उपचार प्राहितः प्रचुरं प्रपुर इम्यजातं वितरतीति एषोऽपि चाप्रशस्तो सावोपक्रमः ॥ एकस्मिन्नगरे कधिद्वाजाऽश्ववाहनिकया सहामायेन निर्गतः, तन्न तस्याश्वेन बजता विषमभूमौ कायिकी (प्रश्रवणं) प्युरमष्टा, पवलं यई (जात), सच पृथव्याः स्थिरत्वात् तथास्थितमेव राज्ञा प्रतिनिवर्तमानेन सुधिरं नियति, चिन्तितं चानेन, बह तटाकः शोभनो भवति इति, न पुनरुक्त, समायेन इशिताकारकुशलेन राजानमनाथ महत्सरः खानितमेव, पाल्या आरामास्तख प्रवराः कृताः, तस्मिन्कार पुनरप्यश्ववाहनिकया गच्छता दृष्ट, मणितं चानेन केनेई खानितं, अमात्येन भणितं, राजन् ! धुष्माभिः, कयमेव, अवलोकनया, अधिकपरितुष्टेन संवर्धना कृता, पुषोऽपि चाप्रशस्तभावोपक्रम इति । + एसोवि. कोवि. 1 य. ना तेणे समपर्ण एवं. ४ काहिए. = संवद्रणा. ३ मापसस्थो भा०
Swamiorary on
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | भावउपक्रमे एक राज्ञ: दृष्टांत:
~121