________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं - /गाथा-], नियुक्ति: [६८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
CCESCAA
न्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्त
रालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियासंज्ञिशून्या इति, उक्तमवदाधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्वादेशेनासंख्येयं क्षेत्रं, एवं
कालमपि, भावतस्त्वनन्तान् भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावयेते' गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः ॥ ६८॥ तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाहआमोसहि विप्पोसहि खेलोसहि जल्लंमोसही चेव । संभिन्नसो उज्जुमइ, सब्बोसहि चेव बोहब्बो ॥६९ ॥ चारणआसीविस केवली य मणनाणिणो य पुथ्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवा य ॥७॥
प्रथमगाथाब्याख्या-आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामशौषधिा-साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः, लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विखेलजल्लेष्वपि योजना कर्त्त
अवघ्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायशानिनोऽवधेः प्रतिपद्यमानकाः २ प्राच्यनरतियम्भवान्त्यसमवादनन्तरं सुरनारकायुरुदयादेवं व्यपदेषाः 'थे। अमतिपतितसम्बकवास्तिरमनुष्येभ्यो देवनारका जायन्ते ते 'इतिहेमचन्द्रपादाः ३ विकलेन्द्रियाणां असंशिनां च सास्वादनसम्यक्त्वाम्मतिश्रुतयोः पूर्वप्रतिपत्नसा स्यात् , परमवधस्तु न. ४ उपचारेय. ५ रोगापनथनबुओतिम श्रीहेमचन्द्रपादाः ६ मूत्रपुरीषयोरवयचो विमुच्यते, मन्ये वाहुः-विर उचारः प्रति प्रश्रवणमिति, मबीहेमचन्नपादाः (विघुऔषधिः) विकल्पे वि. + ओसही सोय • सोच बनु बोडग्या.
आमीषधि आदि ऋद्धः स्वरुपम् प्रतिपाद्यते
~103~