________________
आगम
(33)
प्रत
सूत्रांक
||३९४||
दीप
अनुक्रम [३९५ ]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [ ३९४] ---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पइण्णय
दसए १०
मरणस
माही
॥ १२३ ॥
Jan Enest
पबंध बंध रुद्धाहिं । फाले लोले घोले घूरे खारेहिं से गतं ॥ ३९४ ॥ १६२९ ॥ वेयरणिखारकलिमलवेसल्लकुस| लकरकयकुलेसु । वसिओ नरएस जीवो हणहणघणघोरसद्देसुं ॥ ३९५ ॥। १६३० ॥ तिरिएस व भैरवसद्दपकखणपरपक्खणच्छणसएस। वसिओ उधियमाणो जीवो कुडिलम्मि संसारे || ३९६ ।। १६३१ ।। मणुयन्तणेवि बहुविहविणिवायसहस्स भेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो ॥ ३९७ ॥ || १६३२ ॥ वसियं दरीसु बसियं गिरी बसियं समुदमज्झे । रुक्खग्गेसु य वसियं संसारे संसरं तेणं ।। ३९८ ।। १६३३ ॥ पीयं धणअच्छीरं सागरसलिलाओ बहुयरं हुखा । संसारम्मि अणते माईणं अण्णमणणं ॥ ३९९ ॥। १६३४ ॥ नयणोद्गंपि तासिं सागरसलिलाओ बहुपरं हुजा । गलियं रुपमाणीणं माईणं अण्णमण्णाणं ॥ ४०० | १६३५ || नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । तम्हा जरमरण
यस्यूरय क्षारस्तस्य गात्रं ( कृशय ) ॥ ३९४ ॥ बैतरणिक्षारकलिमलविविधशल्यकुशल (० अंकुश) क्रकचाकुलेषु। उषितो नरकेषु जीवो हनहनघनघोर शब्देषु ॥ ३९५ ॥ तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु। उषित उद्विजन् जीवः कुटिले संसारे ॥ ३९६ ॥ मनुजत्वेऽपि बहुविधविनिपातसहस्रघनभीषणे । भोगपिपासानुगत उपितो भयपञ्जरे जीवः ।। ३९७ ।। उषितं दरीषु उपितं गिरिषु उपितं समुद्रमध्येषु । वृक्षात्रेषु घोषितं संसारे संसारता ॥ ३९८ ॥ पीतं स्तनक्षीरं सागरस लिलाद्बहुतरं भवेत् । संसारेऽनन्ते मातॄणामन्यान्यासाम् ॥ ३९९ ॥ नयनोदकमपि तासां सागरसलिलाद्बहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ ४०० ॥ नास्ति भवं मरण
FPO
~69~
गत्यन्तर
दुःखस्मारणा
॥ १२३ ॥
www.ebay.