SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||३९४|| दीप अनुक्रम [३९५ ] “मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया) मूलं [ ३९४] --- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया पइण्णय दसए १० मरणस माही ॥ १२३ ॥ Jan Enest पबंध बंध रुद्धाहिं । फाले लोले घोले घूरे खारेहिं से गतं ॥ ३९४ ॥ १६२९ ॥ वेयरणिखारकलिमलवेसल्लकुस| लकरकयकुलेसु । वसिओ नरएस जीवो हणहणघणघोरसद्देसुं ॥ ३९५ ॥। १६३० ॥ तिरिएस व भैरवसद्दपकखणपरपक्खणच्छणसएस। वसिओ उधियमाणो जीवो कुडिलम्मि संसारे || ३९६ ।। १६३१ ।। मणुयन्तणेवि बहुविहविणिवायसहस्स भेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो ॥ ३९७ ॥ || १६३२ ॥ वसियं दरीसु बसियं गिरी बसियं समुदमज्झे । रुक्खग्गेसु य वसियं संसारे संसरं तेणं ।। ३९८ ।। १६३३ ॥ पीयं धणअच्छीरं सागरसलिलाओ बहुयरं हुखा । संसारम्मि अणते माईणं अण्णमणणं ॥ ३९९ ॥। १६३४ ॥ नयणोद्गंपि तासिं सागरसलिलाओ बहुपरं हुजा । गलियं रुपमाणीणं माईणं अण्णमण्णाणं ॥ ४०० | १६३५ || नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । तम्हा जरमरण यस्यूरय क्षारस्तस्य गात्रं ( कृशय ) ॥ ३९४ ॥ बैतरणिक्षारकलिमलविविधशल्यकुशल (० अंकुश) क्रकचाकुलेषु। उषितो नरकेषु जीवो हनहनघनघोर शब्देषु ॥ ३९५ ॥ तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु। उषित उद्विजन् जीवः कुटिले संसारे ॥ ३९६ ॥ मनुजत्वेऽपि बहुविधविनिपातसहस्रघनभीषणे । भोगपिपासानुगत उपितो भयपञ्जरे जीवः ।। ३९७ ।। उषितं दरीषु उपितं गिरिषु उपितं समुद्रमध्येषु । वृक्षात्रेषु घोषितं संसारे संसारता ॥ ३९८ ॥ पीतं स्तनक्षीरं सागरस लिलाद्बहुतरं भवेत् । संसारेऽनन्ते मातॄणामन्यान्यासाम् ॥ ३९९ ॥ नयनोदकमपि तासां सागरसलिलाद्बहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ ४०० ॥ नास्ति भवं मरण FPO ~69~ गत्यन्तर दुःखस्मारणा ॥ १२३ ॥ www.ebay.
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy