SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (३९) “महानिशीथ” – छेदसूत्र-६ (मूलं) ------- अध्ययन [८/चूलिका-२], -------- उद्देशक [-1, ------- मूलं [७] +गाथा:||२९||------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं प्रत काम गाथा ||२९|| मरिऊणं सोहम्मे कप्पे ईदसामाणिए महिदी देवे समुप्पन्ने, तओविचविऊण इहई वासुदेवो होऊणं सत्तमपुदवीए समुपन्ने, तओ सो समाणे महाकाए हत्थी होऊण मेहुणासत्तमाणसे मरिऊर्ण अर्णतवणस्सतीए गयति, एस गं गोयमा! से सुसढे जेणं 'आलोइयनिंदियगरहिए णं कयपायश्चित्तेचि भक्त्तिा । जयण अयाणमाणे भमिही सुरंतु संसारे ॥२९॥ से भय ! कयरा उण ते जयणा ण विन्नाया जओ ण तं तारिस दुकरं कायकेस काऊणपि तहाविणं भमिहिन सुइरे तु संसारे?, गोयमा! जयणा णाम अद्वारसण्हं सीलंगसहस्साणं संपुन्नाणं अवंडियविराहियाण जावजीचमहन्निसाणुसमयं धारण कसिणसंजमकिरिय अणुमनंति, तंच नेण न पिन्नायंनि, नेणं तु से जहन्ने भमिहिन सुदरं तु संसारे, से भय ! केण अद्वेतंच नेणं ण विनायति', गोयमा ! तेणं जावइए कायकेसे कर तावइयरस जहभागेणेषजह से बाहिरवाणगं विजेन्तोता सिदीएमणुवर्वतो, नवरं तु नेण बाहिरपाणगे परिभुते, बाहिरपाणगपरिमोइसणं गायमा! पहुएनिकायकेसे णिरत्यगे हवेना, जओ णं गोयमा! आऊ तेऊ मेहुणे एएतजोऽवि महापाबडाले अबोहिदायगे एगतेणं विचजियो एगनेणं ण समायरियो सुसंजएहिति, एतेणं अट्ठणं,च नेणं ण विण्णायन्ति, से भयो ! केणं अद्वेणं आऊऊमेहुणति अयोहिदायगे समक्खाए?.गोयमा ! सबमपि छकायसमारंभे महापावडाणे, किंतु आउनेउकायसमारंभेणं अणवसत्तोवधाए, मेहुणासेपण तुसंखेजासंखेजसत्तोवघाए घणरागदोसमोहाणुगए एगंतअप्पसत्यवसायत्तमेव, जम्हा एवं तम्हा उगीयमा! एतेसि समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहायमेष ण धारेजा, तवभावे अवसेसमहायजमाणुद्वाणस्स अभावमेव, जम्हा एवं सम्हा सबहा चिराहिए सामणे, जजो एवं तमोणं पविलियसम्मग्गपणासित्तेणेच गोयमा! न किंपि कम्मं निधिजा जेणं तु नश्यतिरियकुमाणुसेसु अर्णतखुनो पुणो २चम्मोनि अक्सराई सिमिणेऽविण अलममाणे परिममेजा, एएणं अडेणं आऊतेऊमेहूणे अबोहिदायगे गोयमा! समक्खायत्ति, से भयवं! किं छहमदसमदुवात्सदमासमासजावणम्मासखवणाईणं अचंतधोरखीकागकट्ठसुकरे संजमजयणापियले सुमस्तेऽवि उकायकेसे कए णिरत्यगे हजा?, गोयमा ! पंणिरत्यगे हवेजा, से भय ! केणं अडेणं', गोयमा जओ गं खट्टम हिसगोणादोऽवि संजमजयणावियले अकामनिजसएसोहम्मकप्पादिसु वयंति,सओऽपि भोगखएणं चुए समाणे तिरियादिसु संसारमणुसरेना, सहा य दुगंधामिजाविलीणवारपित्तोमसिमपरिहत्ये बसाजसपुपडिणिपिलिपिले रहिरचिखते दुईसणिनीमच्छतिमिसंधयारए गंतुबियणिजगमपवेसजन्मजरामरणाईअणेगसारीरमणोसमुत्थमुघोरदारुणदुक्खाणमेष भाषणं भवति, ण उण संजमजयणाए निणा जम्मजरामरणाइएहि पोरपयंटमहारददारुणदुक्खाणं पिहरणमेगतियमचंतियं भवेजा, एनेणं संजमजयणापियले सुमहतऽवीकायकेसे पकए गोयमा! निरत्यगे भनेजा, से भय ! किं संजमजयणं समु(मणू) पेहमाणे समणुपालेमाणे समणुढेमाणे आइरणं जम्मजरामरणादणं विमुचेना', गोषमा! अत्येगे जे गंण अरेणं विमुज्जा अरथेगे जेणं अडरेणं चिमुचेजा, से भयचं! केणं अद्वेण एवं पुण्या-जहाण जत्येगे जेणं णो अहरेणं विमुचेना अत्यगे जे गं अरेणं विमुना, गोयमा ! अत्येगे जेणं किंचि उसिमणगं अत्याणगं अणवलक्सेमाणे सरागससाले संजमजयणे समणुढे जे गं एवंविहे से गं चिरेणं जम्मजरामरणाइजणेगसंसारिपदुक्खाणं निमु. बेजा, अत्येगे जेणं हिम्मूलबियसासारे निरारंभपरिगहे निम्ममे निरहंकार वगयरागदोसमोहमिधानकसाबमलकलंके सबभावमातरहिं गं सुविसुबासए जीणमाणसे एगनेणं निजरापेही परमसदासंवेगवेगगए चिमुकासेसमयमारवपिचित्ताणेगपमायालंबणे जाप निजियघोरपरीसहोक्सग्गे ववगयरोदहाणे असेसकम्मलयद्वाए जनसंजमजय स-- मणुपेहिजाअणुपालेजासमणुपालेजा जावणं समणुदेना जेणं एवंचिहे से अरेणं जम्मजरामरणाइअगसंसारियसुचिमोक्खदुक्खजालस्सणं विमुचेना एतेणं अद्रेणं एवं पुबह -जहाणं गोयमा! अस्थगे जेणं णो अरेण चिमुचेना अत्येगे जे वर्ण अहरेणेव विमुचेना.से भयन ! जम्मजरामरणाइजणेगसंसारियदुनखजालचिमुके समाणे जंतू कहि परिचसेजा, गोयमा! जयण नजरान मजून वाहिओणो अयसमक्खाणसतावेगकलिकलहदारिददाइपरिकसं ण इपिओगो, किंबहुना?.एगंतेणं अक्खयधुवसासयनिरुवमर्णतसोपवं मोक्वं परिवसेजति बेमि आमहानिसीहस्स बिझ्या लिया।जदासमत्त महानिसीहसुपरसंघ॥ॐनमोपउवीसाए तिथंकराण नमो तित्यस्स नमोसुयदेवयाए भगवतीएनमो सुपकेबलीर्णनमो सासाहणं नमो समसिदाणं नमो भगवत्री अरहओ सिजाउ मे भगवई महद महाविजा बहरए म अवारए जयपाइरए मएणडारए पशम्अअणडइरए बामजमणारए जपए गाजपए जयजन्नए अपर अजाए मरमअअअ, उपचारो वउत्यानेणं साहिता एसा विजा, समग इत्यागनमारगमा होड, उबढ़ अअवण्अअअ गणस्स या अणुउनणजाए एसासत बारा परिजनेया,मिन्धारगपारगो होड.जिनकप्पसम(संपत्तीए चिजाए अभिमंतिऊण(ए)विग्यविनायगा जाराहंति, सूरे संगामे पषिसंतो अपराजिओ होड.जिणकप्पसमत्तीए विजा अभिमंनिऊणं खेमवाणी भवाचनारि सहस्साई पंच सयाओ सहेब चलागि एवंच सितोगाविध महानिसीहमि पायए।३०।। मुनिटीपरमसामर अत्र अष्टमं अध्ययन/(चूलिका-२) समाप्तं वितीभोजमज्जर दीप अनुक्रम [१५२६] AN4000 भाग महानिशीथ-छेदसूत्र [६] 'मूलं' परिसमाप्त: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि] 27 ~323
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy