SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (३९) “महानिशीथ” – छेदसूत्र-६ (मूलं) ------- अध्ययन [४], ------------- उद्देशक [-1, ---------- मूलं [५] +गाथा:||१४...||------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं निहगाणं पसंत करना चकहरे महासंघया पुरोहिए. सोषि समासाई, तोपि मा गाथा व एवार्य संसामा का अभिमुहमगाव अशा निविसका ||१४|| बिच्छुडेताणवि जजरीभवंति, नत्रो ण इयश्वलपरहस्सेच परिसवियं चुण्णमिव किंचि अंगुलाइयं अद्विखंड बठूर्ण ते रयणदीचगे परिमोसमुहतो सिलासपुडाई उचियाडिऊण ताओ अतरंगोलियाओ गहाय जे तस्य तुमाहणे ने अणेगरिन्यसंघाएणं पिकिर्णति, एतेणं विहाणेणं गोयमा! ते रयणदीवनिवासिणो मनुया ताजो अंतरंगोलियाओ गेण्हनि, से भय ! कई ते पराए तं वारिस अचंतधोरदारुणसुदूरसह दुक्खनियर पिसहमाणे निराहारपाणगे संव. च्छर जाच पाणे विचारयति', गोषमा सकयकम्माणुभावाजो, सेसं तु पण्डवागरणनुबविवरणादचसेयं पा से भयर्व ! तओऽवी समए समाणे से सुमती जीवे कहिं उनकायं लभेजा, गोयमा! तस्येव पडिसंतापदायगवले, नेणेच कमेणं सत्त भक्तरे, नमोवि साणे तोचि कहे तोवि वाणमंतरे, तोचि लिंबताए वनस्साए, तोपि मणुएम इस्थित्ताए, तोचि उडीए, तोधि मणुबत्ताए कुडी, नोपि पाणमंतरे, गोपि महाकाए जहाहिवती गए, तोचि मरिऊर्ण मेहुणासत्ते अणंतवणफतीए, सोवि अर्णतकालाओ मणुएम संजाए, तनोविमणुए महानेमिती, तोचि सत्तमाए, सोवि महामच्छे परिमोयहिमि, नमओ सनमाए, नमोचि गोणे, तोचि मणुए, तोधि बिडवकोइलियं, तोपि जोय, तोचि महामच्छे, तोचि नंदुलमच्छे, तओवि सत्तमाए, तोपि रासहे, तोचि साणे, नोवि किमी, सोवि दरे, वमोवि वेउकाए, तोचि कुंपू, सोधि महुयरे. तओविचंडए, नओवि उद्देहिय, तोचि पनफईए, तोचि अर्जतकालाओ मणुएम इत्वीरवणं, तो छडीए, तो कणेक, नजो वेसामंडियं नाम परणं तस्योपज्झायगेहास लिंब(पत्त)नेण वरसाई, नजोषि मणुएस सुजित्थी, तोधि मणुबत्ताए पंडगे, तओवि मणुपनेर्ण दुग्गए, तोचि दमए, ओवि पुढवादीसुं भक्कायद्विईए पलेयं, वो मणुए, तो चालतबस्सी, वजो वाणमंतरे, तोचि पुरोहिए, सोषि सत्तमीए, तो मच्छे, तो सत्तमाए, तोपि गोणे, तओपि मणुए महासम्मरिही अविरए पकहरे, तो पढमाए, तोचि इच्ने, तोवि समणे अणगारे, तोचि अणुत्तरसुरे, नओविचकहरे महासंघयणे भपिशाणं निविणकामभोगे जहोपाई संपुर्ण संजम काऊच गोयमा ! सेणे सुमाइजीचे पडिनिडेजा।६।हा बजे भिक्खू पा मिक्सुणी वा परपासंडीणं पसंस करेजा जे पारिणिहगाणं पसंसं करेजा जेणं निहगार्थ अनुकुल भासेजा जेणं निहगाणं आयवर्ण पवेसेजा जेणं निमार्ण गवसत्यपयक्रसर वा परुजा जेण निगाणं संलिए कायकिलेसाइए तवेइ वा संजमेह वा नाहवा विमाणेइ वा सुएइ वा पटिहवा अभिमुहमुबपरिसामागए सलाहेजा सेऽविय ण परमाहम्मिएस उपरजेजा जहा सुमती। 1से भवर्ष: तेणं सुमाइजीवेणं तकाले समणनणं अणुपालिय नहानि एवंचिहेहिनारयतिरिवनरामरविचित्तोबाएहिं एवइयं संसाराहिंडणं, गोयमा ! जे आगमचाहाए लिंगम्हर्ष कीरइत हंभमेव केवलं सुदीहसंसारहेउभूध, गोतं परियाय लिक्खा नेणेष संजर्म एकर मन्ने, अन्नंच-समणताए से य पदमे संजमपए जे कुसीलसंसगीणिरिहरणं, अहाणं णो मिरिहरे ता संजममेव ण ठाएगा, ता तेणं सुमहणा तमेवायरियं तमेव पसंसिर्य नमेव उस्सपियं तमेव सनाहियं तमेवाणुडियंति, एवं च मुलमहकमित्तार्ण एवं पए जहा सुमतीनहा अमेसिमविसंवरविडरदसणसेइरणीलमदसभोमेयखग्गधारिणगसमणदुईतदेवरक्खियमूणिणामाडीर्ण को संखाणं करेजा,ना एयमह वित्ताणं कुसीलसंभोगे सबहा कजनीए । दासे भयचं ! किं ते साहुणो तस्स गाइलसढगस्त उंदेणं कुसीले उया आगमजुत्तीए , गोयमा! कहं सड्ढगस्स परायसेरिसो सामस्थो जेणं तु सच्वनाए महाणुभावाण सुसाहणं अवनवार्य भासे, तेनं सइदगेणं हरिसविलयमरगयच्छविणो बानीसइमधम्मतित्ययरअरिङ्गनेमिनामस्स सयासे चंदनपत्तियाए गएणं जायारंग अर्णतगमपनवेहि परिजमार्ण समपधारियं, तत्य य उनीसं आवारे पनषिजति सि चणे जे केहसाह वा साहुणीना अभयरमायारमहकमेजा से णं गारस्थीहि उपमेयं, अहऽन्नहा समणुहे वाऽऽपरेजा वा पण्णविना वा तओणं अर्णनसंसारी मवेजा, ता मीयमा! जेणं तुमुहर्णन अहिगं परिमाहियं तस्स ताप पंचममहायस्स मंगो, जेणं इत्थीए अंगोवंगाई णिमाइऊण जालोइयं तेणं तुमचेरगुत्ती विराहिया, तमिराहणेणं जहा एगदेसदइदो पडो बढो मन्ना नया पडत्यमहवयं भर्ग, जेण यसहस्वेणुप्पाऊणादिमा भूई पडिसाहिया तेणं तु तव्यमहार्य भी, जेण य अणुग्गओ मूरिओ उम्मओ भणिो तस्स यनीयवयं भर्ग, जेण उण अकासुमोबगेण अच्छीणि पहायाणि तहा अविहीए पहबंदिता संकमण कयं बीयकायं च अर्थतं वासाकप्पस्स अंचलगेणं हरिय संघहियं विजूए फुसिओ मुहर्णतगणं अजयमाए काफहस्स पाउकायमुदीरिय तेण तु पढ़मवयं भर्ग, तभी पंचन्हंपि महामार्ण मंगो की, ता गोयमा: आगमजुनीए एते कुसीला साहुणो, जो उत्तरगुणाणपि मंगै गइहकि पुण जे मूलगुणार्ण, से भय वा एवणाएनं पियारिऊर्ण महराए घेतो?, गोयमा! इसे अहे समहे,से भय ! केणं अडेणं', गोयमा! सुसमणार वा सुसावएइ वा, ण नइयं भयंतरं, अहवा महोवाई सुसमणनमणुपालिया अहा गं जहोपाई मुसावगत्तमणुपालिया, णो समणो समणत्तमहवरेजा नो साचए सावयत्तमइयरेजा, निरहवार पर्व पर्ससे, तमेष य समणुढे,गपरं जे समणधम्मे से णं अनपोस्तुबरे तेणं असेसकम्यक्खये, जहने गंपि अद्भवम्भतरे मोक्खो, इयरेणं तु सुदेणं देवगई सुमाणुसतं पा सायपरंपरेणं मोक्यो, नवरं पुणोनि सेजमाओ, ताजे से समणधम्मे से अधिारे सुपियारे पण( पुण्ण )वियारे नहनिमणुपालिया, उनासगाणं पण सहस्साणि विधाणे जोजे परिचाले तस्साइयारं वन मवेतमेव गिहे।।से भय! सो उण गाइलसइदगी कहि समुप्पन्नो'. गोयमा! सिबीए, से भय कई ?. गोयमा! तेर्ण महाणुभागेण सि कुसीलाणं णिउद्देऊणं नीए वेव बहुसापयतकसंबसंकुलाए पोरकंतारादईए सापाचकलिमलकलंकविष्णमुकं तित्ययस्वयणं परमाहियं सुदाई भवसएमुंपित्ति कलिकणं अचंतनिसुवासएणं कायदेसमि निप्पटिकामं निरहयारं पहिचन्न पायवोनगमणमनसगति, अह अन्नया तेणेन पएसेच विहरमाणो समागमओ तित्ययरो अरिङ्कनेमी तस्स ज अणुग्गहवा एतेतच अचलियसत्तो भग्वसनोतिकाऊणं, उनिमपसाहणी कया साइसया देसणा, नमायन्नमाणो सजलजलहरनिनायदे. बढुंदुहीनियोस निरचयरभारई सहज्मवसायपरो आरुदो खपगसेडीए अउपकरणे, अंतगडकेवली जाओ, एतेणं अहणं एवं बुबह जहा मोबमा ! सिद्धीए, ता गोषम! कुसीलसंसमीए विपहियाए एवायं अंतरं भवति भ।१०।महानिसीहस्स चउत्यमायणं ४॥अत्र चतुर्याध्ययने बहनः सैद्धांतिकाः केचिदालापकास सम्यक बावस्येव, तैरवदयानरस्माकमपि न सम्यक अदधानं इत्याह हरिभद्रमूरिः, न पुनः सामवेद मनुष्ययन, अन्यानि IA ११३७ महानिशीथच्छेदसूत्र, murareer मुनिटीपारजसागर दीप अनुक्रम [६७८] ~285
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy