SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (३९) प्रत सूत्रांक [४] + गाथा ||१४|| दीप अनुक्रम [६७७] “महानिशीथ" छेदसूत्र -६ ( मूलं ) अध्ययन [ ४ ], मुनि दीपरत्नसागरेण संकलित - • उद्देशक [-], - मूलं [४] + गाथाः || १४ || आगमसूत्र [३९], छेदसूत्र [६] "महानिशीथ" मूलं - ***....... - ~ 283~ --- सिणो दहते, जओ णं किं किंचि उत्तमम्ययामित्तमेसिन पईसे, अन्नंच-वच्छ सुमइ मत्थि ममं इमाणोवरिं कोषि सुमोषि मणसावि उपओसो जेणाहमेएसि दोसगहणं करोमि, किंतु मए भगवओ तित्ययरस्स समासे एरिसमवधारियं जहा कुसीले अदबे, ताहे भणियं सुमहणा, जहा जारिलो तुमं निम्बुद्धीओ तारिलो सोबि तिस्थयरो जेण तुझमेयं वायरिति तओ एवं भणमाणस्स सहत्येणं झंपियं मुहकुहरं सुमइस्स णाइलेणं, भणिओ व जहा महमुह मा जगेकगुरुणो तित्ययरस्सासावणं कुणसु. मए पुर्ण मणसु जहिनाते किंचि भिणामि, तत्र भणियं सुमहणा. जहा जइ एतेवि साहुणो कुसीला ता एत्य जगे ण कोई सुसीलो अस्थि, तजो भणिय गाइलेणं, जहा भरमुह समझ इत्यं जयापणिजवकस्स भगवओो वयणमाययवं जं पथिकयाए न विसंबला. णो णं बालतवस्तीण चेट्टियं जजो णं जिणइदययणेण नियमओ नाव कुसीले इमे दीसंति, पण पण दीसए एसि, जेण पिच्छ २ तावेयस्स सादु विजय मुहणत दीसह ता एसवाय अहिगपरिग्मादोसेगं कुसीलो एवं साहून भगवाई जमहिपरिहविचरण करे ता च्छ सहि नो एवं मनसाऽज्झवले जहां जइ ममेयं मुहणंत विष्वणस्सिहिता बीर्य करावे ? नो एवं चिंने मूढो जहा अहिगाणुओ गोवही धारणेणं मां परिग्गहवयस्त भंग होही अहवा कि संजमेऽभिरओ एस मुहणंतगाइस जमोव ओगधम्मावगरणेणची सीएला ? नियमओ ण बिसाए. वरमत्ताणर्य हीणसतो. ऽहमिह पाडे उम्मम्मापरणं च पर्वसे पवयणं च मइलेइति, एसा उण पेच्छसि सामवना, एएणं कई तीए चिणियंसणा इत्थीए अंगयहिं निज्झाइऊण जं नालोइयपडित त कि नए विन्नाय १ एस उण पिच्छेति पदविष्फोटननिम्हियाणणो १ एते संपर्क पाए सहत्येण मदिनारगहणं कथं तएव दिमेति एसो पेन्स संघाटिए कले एएणं अनुग्गए मुरिए उद्देह पचामो उम्मर्थ सूरिति तहा विहसियमिर्ण, एसो उपेच्छसीमेसि जिसेहो एसो अस्थीए वो पसुनो विजुकाए फुसिओ, ण एतेर्ण कम्पग्रहणं कर्य, तहा पाए हरियतणं वासाकप्पंचलेणं संपट्टियं, तहा माहिरोदमस्स णं परिभोगं कर्म बीयकायस्सोप्परेण परिसकियो, अविहीए एस लाडिलाओं महुरं पंडिल संकमिओ, तहा पडिवलेणं साहुणा कमसवाइकमे इंरिव पडिकमियां तहा चरेयां तहा चिट्टयां नहा भासेयचं नहा सएव जहा छकायम गयार्थ जीवाण मनावरप तापजत्तगमागमसब जीवपाणभूपसत्ताणं संघट्टणपरियावणकिलामणीदवर्ण ण भवेजा, ता एलेसि एवइया एयस्स एकमवि ण एवं दीसए, जे पुण महत परिमाणो अज मए एस पोइजो जहा एरिस पडिले करेसि जेण वाउकाय फडफडस्स संघट्टेला सरियं च पडिलेनाए संतियं कारणंति, जस्सेरिस जयनं एरिसं सोओगं बहु काहिसि संजय ग संदेह जस्सेरिसमा उत्तत्तणं तुज्यंति एवं चतएऽहं विनिवारिओ जहां णं मृगो ठाहि ण अम्हाणं साहू समं किंचि नयां कप्पे, ता किमेयं तं वसुमरिय? ता भद्रमुह एए समं संजमस्थातराणं एगमवि णो परिरस्त्रियं ता किमेस साहू भन्नेजा जस्सेरिस पमत्तत्तणं ? न एस साहू जस्सेरिस सिंपल (ब) महमूह पेच्छ २ सुणी इव सिसो छकायनिमरणो कहाभिरमे एसो ? अहवा वरं सुणो जस्समम नियमभंग णो भवेजा, एसो उ नियमभंग करेमाणो केणं उपमेया?, ता च्छ सुम मदमुह ण एरिसकारणाओ भनि साहू एतेहिं च कहिं नित्ययस्वयणं सरमाणों को एतेसिं दम करेना १, अमंच एएस संसोणं कमाई अम्हाणंपि चरणकरणे सिटिलतं भजा जे पुणो २ हिडेमो घोरे भवपरंपरं तओ भणियं मुमहणा, जहा जह एए कुसीले जइ वा सुसीले तहापि मए एएहिं समं पजा काया, जंपुर्ण तुमं करे (हे) सितमेव धम्मं व को जल से समापरि सको ? ता मुय करें. मए एतेहि समं गंत जाव को दूरं वर्यति सानोति तत्र भणियं णाइलेणं महमूह सुमहण काणं एतेहिं समं गच्छ माणस ते तुति, अयं चतुभं हियवयणं भणामि, एवं ठिए जं चैव बहुगुणं तमेवाजुसेवय, बाहं तए दुक्खेण घरेमि, अह अभया अगोवाहिपि निवारिजनो न ठिजी गओ सो मंदगी सुमती गोमा पाइओ प, अह अन्नया पचतेणं मासपंचगेणं आमओ महारोयो दुवाललंयच्छरिओ दुष्मिक्खी, तो ते साहु कालदीसे अणालोपपडिता मरिणोवनचा भूयजक्सक्ससपिसायादीणं वाणमंतरदेवाणं वाणत्ताए, तो पविऊ मिच्छजातीए कुणिमाहारकूरज्झवसाय दोसजो सत्समाए, तो उपऊिणं तयाए चडवीसिगाए सम्म पावेदिति त य सम्मतलभभवाओ भने चउरो सिज्झिहिति एगो ण सिम्झिदि जो सो पंचमगो सबजेहो, जओ में सो एनमिच्छदिडी अभी से भय जे सेमी से उबाहु अभ? गोयमा म से भयर्थ ज णं न ताणं मए समाणे कहिं समुप्यते ? गोयमा परमाम्मियासुरे । ४ से नयनं किं भजे परमाहम्मियासुरे समुप गोयमा जे केई घणरागदोसमोहमिच्छत्तोदणं वचसि ( कहि) पंपि परमहिओएस अनमनेत्ताणं दुबालसंगं च सुयनाणमप्पमाणीकरि य अयाणिमाण व समयसभा अणायारं पर्ससियाणं तमेव उच्छप्पेजा जहा सुमहणा उच्छप्पियं न भवति एए कुसीले साहुनी, अहाणं एएऽवि कुसीले तो एवं जगे न कोई सुसीली अस्थि निष्क्रियं मए एतेहि १९३५] महानिशीथ सूर्य अजाण मुनि दीपरत्नसागर
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy