________________
आगम (३८/२)
“पंचकल्प" - छेदसूत्र-५/२ (भाष्य)
--------------- भाष्यं [११९५] -------------------------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३८/२], छेदसूत्र - [4/२] "पंचकल्प" संघदासगणिक्षमाश्रमण रचितं भाष्य
यो पनिउणं तु विस्थित्यं विडल
माहितं तु इहलोयपरलोए ॥७॥ आइप
दिए अवहिते उदिसते चतु
प्रत सूत्रांक [११९५]]
दीप अनुक्रम [११९५]
नुवादभंगियगणिवादी अस्थओ व गिउणं तु।विस्थिणत्वं विउल मूगादीवायणाहिच ॥५॥ सुईतु सुग्गिहीतं अलियादीदोसवन्जिय वामि। अस्ये मि(न)काइयं सल णिकाइय अहव
घेणं ॥६॥ अविरुदों अक्सरहिं जस्सऽत्यो तह य समयमविरुदे। तं अस्थतो विसुद्ध हिवं तु इहलोयपरलोए ॥७॥ अहियं सेवकर तू णिस्सेसकर तयं मुणेयम्। उप्पत्तीमादीण य घीण विवर्ण जंतु ॥८॥ तस्स फालतु उदारं अभाबाई अगोचमं सोक्खं । एसो तु मुत्तकप्पो एत्तो योच्छामि उस ॥९॥ उदिसिया उपद्विएं अणुपद्विते उदिसते चतुलहुगा ।
अणलोइएऽवि लहुगा तम्हा आलोइउदिसणा ॥१२००॥ आलोयणा व विणए खेत्त दिसामिगहे य काले या रिक्तगुणसंपवाऽपिय अभिचाहारे य अट्ठमए॥..७॥१॥ अण्णगणागत पुच्छे केवइय सहायगा गुरुणं तु?। एवं पुट्टो सोऽविय वदेन एमादिय इमे उ ॥२॥ एगे अपरिणते या, अप्पाहारे यथेरए। गिलाणे बहुरोगे य, मंदधम्मे य पाहे ॥३॥ एतारिस विउसने आगतते सोहि होति पुयुत्ता। आयारकप्पणामे सीस पडियछै य आयरिए ॥४ाएपहोसविमुक्कं तु आगतालोइए पदिच्छति तु। आलोयणा तु एसा सेसा दारा जहाऽऽबासे ॥५॥णरि कालदारं गुणदारं पेव ईसि मासिस्स। अंगसुयक्वंधाणं उदेसा सुक्खपक्खम्मि ॥६॥ पण्णत्तिमहाकप्पे मुतादि सरवे सुभिक्खकालम्मिा मित्तियादि पुच्छिय उदिदा सणा होति काया॥७॥ सेसं कालविहाणं पशुत्तं तं तु होति णाय । केहि गुणेहि जुनस्स तु उदिसिया इमे सुणम् ॥ ८॥ अयोच्छित्ती संवेगविणयउक्वेयबजमीरुस्स । पुत्रहे जोगसमुद्वितस्स उदसणाकप्पो ॥ ९॥ वायगयाइज्जते गुणा तु बायणविहिं च योच्छामि। पायगयादिजते गुणाण बारा इमे होति ॥ १२१०॥ अप्पणो य ददा रक्या, विपुलो य तहाऽऽममो । सुवणाणस्स व पूजा, जिणाण छिदय(गापंतपतो..७८॥१॥ उम्मगं नबंतो अप्पा रक्सिजते तु णियमेणं । सुण्डादितेणं सुतबाचारोचओगेणं ।।..७९॥२॥ उवउतस्स तबड़े णिजस्लाभो वयो य विउलो उ। इंदियपणिही य सहा पसात्याझाणीवओगों य ॥३॥ जं अन्माणी कामं सवेह बहुयाहि वासकोटीहि । तनाणी विहिं गुत्तो समेह उस्सासमेनेणं ॥४॥ बारसचिहम्मिचित समितरवाहिरे कुसलदिडे । णवि अस्थि णचिव होही सन्झायसम तवोफम्म ॥५॥ सुयणाणुपदेसेर्ण माईतेणं च गिण्हगेणं च। सुतपूजा होति कया संचजित होति वार्यते ॥ ल०८७॥६॥ सुवपूजाए व पुणो सुतोवएसेण बहमाणेण । बाएंतम(ग)हिजते आणा तु कता जिणिदाणं ॥७॥ सुयणाणुपदेसेणं बायंता गिण्हतो य पतेहि। ण चइजति गर्नु नंतरमादीहि देवेहि ॥८॥ बायणगुणा तु एते समासओ बष्णिता मए कमसो। बायणविहित एतो वोच्छामि अहाणुपुबीए ॥९॥ अत्ताण परिस पुरिसं हितऽणिस्सिय परिजित जियं काले। विद्वरयं कुडपंजण मिशाषण मित्रहणसुद।.:.८॥१२२०॥ तनुसी गंधियपुत्तो रखो स्वणपरिए पओमासे। देवीआभरणविही दिहता होति आयरिए ॥.:.८॥१॥ अत्तार्ण तु तुलेती सत्तो मिण बत्ति बायर्ण दातुं । जाणेजा पुरिसेऽपिय जो घेर्नु जत्तिय तरति ॥२॥ बहुवं घेत्तु समत्वे बहु देती अप्प मिण्हते अपं । विचामेलणदोसो अतिबहुते वस्स दिजते ॥३॥ परिणाम अपरिणामा अतिपरिणामा य तिनिह पुरिसा तु। णाऊणं छेदसुर्व परिणामगे होति दाय ॥४॥ह परलोगे व हितं अणिस्सियं जंतु गिजरहाए।न उ बाइ गारवेणं आहारादीनदहाए॥५॥ उकाइतोवइयं परिजियं तु जिय एव अगुणयंतेवि।कालित्ति कालियादी कालो जो जस्स ते नाहियं ॥६॥ जस्सवि जाणति अत्यं विद्वत्वं न तु भण्णती सुत। फुडविपडपंजर्ण तू वयणविसुद्ध मुजेयः ॥ ७॥ ते होती णित्रवर्ण जो बाएंतो तुम्हादि उप्पाए। णिजहणसुत्तमेयं जो अक्सित्तो उणियहति ॥ ८॥
उसारामे तउसे पुर्वण पालाएँ आगते फाए। जाप परलोए ताप तु का विपरिणत अपहिं गिण्हे॥९॥ एवं जो आयरियो पहो संतो विचितयति अत्यं। विपरिणमिर्नु नस्स तु सीसा भी वर्चति अन्नत्य ॥१२३०॥जह मुलमणाभागी आरामी सो नहिं तु संयुत्तो। तह णिज्जरमणभागी आयरिओ होति एवं तु॥१॥जेण पुण पुरविहा उसा आरामिएण होति नाहिं। सो देति लई तउसे मुवस्स व होति आभागी ॥२॥ एवं आयरिएणं जेणइत्यो पुति चितिम्रो होति । सो पाएविलालई णिजरभागीय होएवं ॥३॥ एमेष गंचिपुते जाणमजाणे य गंधभाणे ता आभागी अणभागी उबसंधारोऽबिच नहेच आशा सेमियनियरस इत्थी संलयमच्छेण गहिओं जलमजो। सिरिघरिओं दोभासं मम्मिाओं णवि जाणि करच कजो?॥५॥ जा मम्मति ता हत्थी पडितो रण्णा विणासिजो परिओ। वितिओ मगितो दिमि तपसणा मोश्ते पूया ॥६॥ एमेचायरियम्मिवि उपसंचारो तहेव कायो। चितणसमपाकरणे णिजरला जलाय॥७॥रयो दो देवीजो पेसाती पाठभी य हायति। पेसाठी हारावे आभरणे बाडभीए तु॥८॥ जहचेही आभरणं आचासे वह इर्मपि गाय। उपसंचारो तह चिय आयरिए होति कायो॥९॥एवं ना पाएंतो भणितो अहुजा पढिच्छी घोच्छ। जारिसगुणेहिं जुत्तो पाएयचो तु सो होति।१२४०॥ अणुरत्तो भतिगतो अतितिणो अचवलो
अलबो या अवपिसत्ताउलो कालण्णू पंजलिउडो य॥..८॥१॥ संनिम्मो महविओ अमुती अणुवत्ततो विसेसण्णू। उजुत्तमपरितंतो इच्छितमत्वं लमति साहु ॥...८३॥२॥ जोन | अवाइनंतो ग रुज्म(रुसती जह मम ण बाएति। सो होई अणुरत्तो भत्ती पुण होइ सेवा उ ॥३॥ मज्म न देइसिन जो तिंबुरुक व तडतडे दिवसं । न य आहारादीसुं तदभायोडतितिणो एसो॥४॥ गइठाणभाषमासादिएहिं नपि कुणाचंचलतं तु । गागंगणिजो न भये अचंचलो सो मुगेयत्रो ॥५॥आहाराकोसे जो लदपूर्ण तयं न अनडे। एस (२७२) १०८८ पवकल्पमाय
- मुनि दीपरनसागर
व पोलियो पुष्टि गहि
~235~