________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
----------------------------------- मूलं [३१]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||३१||
पण्णय-12|हिऊण तिनि तिहि चेव एवविमु.।। कार्य मणं च वायं मणवयसा कायसा चेव ॥ ३१ ॥ १२६६ ॥ तव- आराधकदसए १० परसुणा य छिचूण तिपिण उजुखंतिविहियनिसिएणं । दुग्गइमग्गा नरिएण मणवयसाकायए दंडे ॥ ३२॥
स्वरूपम् मरणस-IN॥ १२६७ ॥ तं नाऊण कसाए चउरो पंचहि य पंच हन्तूणं । पंचासचे उदिपणे पंचहि य महवयगुणेहिं ॥३३॥ माही ॥ १२६८ ॥ छजीवनिकाए रविखऊण छलदोसवजिया जइणो। तिगले सापरिहीणा पच्छिमलेसातिगजुआ4 IN ॥ ३४ ॥ १२६९ ॥ एकगद्गतिगचउपणसत्तट्ठगनवदसगठाणेसुं। असुहेसु विप्पहीणा सुभेसु सप संठिया।
जे उ ॥ ३५ ॥ १२७० ॥ वेयणवेपावचे इरियट्टाए य संजमट्टाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए। C॥३६॥ १२७२ ।। छसु ठाणेसु इमेसु य अण्णयरे कारणे समुप्पण्णे | कडजोगी आहारं करंति जयणानि-IG मिस तु ॥ ३७॥१२७२ ।। जोएम किलायंती सरीरसंकप्पचेट्टमचयंता । अविकप्पऽवज भीरू उर्विति अन्भु-IN वार्च च मनोवचनकायगुप्तिभिरेव निरन्ध्यात् ।। ३१ ।। तपःपरशुना च छिच्या त्रीन् दुर्गतिमार्गान मजुझान्तिविहिततक्ष्ण्येन । पौरुपेण मनोवचःकायान दण्डान् ॥ ३२ ॥ तत् ज्ञात्वा कपायांचतुरः पंचमिश्च पंच हत्या । पंचाभवानुदीर्णान् पंचभिश्च महावतगुणैः ॥ ३३ ॥ पड्जीवनिकायान रक्षयित्वा दोपपटवर्जिता यतयः । विकलेश्यापरिहीणाः पश्चिमलेश्यात्रिकबुताश्च ।। ३४ । एकद्विविचतुःपंचसप्ताट| नवदशस्थानेभ्यः अशुभेभ्यो विप्रहीणाः शुभेषु च सदा संस्थिता थे तु ॥ ३५ ॥ वेदनोपशमाय चैयावृत्याय ईयार्थाय च संयमार्थाय । हतधा प्राणप्रत्ययाय पात्रं पुनधर्मचिन्ताय ।। ३६ ॥ पदसु कारणेप्वेषु चान्यतरस्मिन् कारणे समुत्पन्ने । कृतयोगिन आहार कुर्वन्ति
यतनानिमित्तं तु ॥ ३७ ॥ योगेषु काम्यत्म शरीरसंकल्पचेष्टामशक्नुवन्तः । अविकल्पा अवद्यमीरख उपयान्त्यभ्युवतं मरणं ।। ३८॥
दीप अनुक्रम
[३१]
Jamtharitmanamadiams
F
rith
~19~