________________
आगम
( ३६ )
प्रत
सूत्रांक
[8]
दीप अनुक्रम [3]
अत्र उद्देशकः १ आरब्ध:
“व्यवहार” – छेदसूत्र-३ (मूलं)
➖➖➖➖➖➖➖➖---
उद्देश: [१]
मुनि दीपरत्नसागरेण संकलित.
मूलं [१]
..आगमसूत्र [ ३६ ], छेदसूत्र [३] "व्यवहार" मूलं
श्रीव्यवहारच्छेदसूत्रम्ः
१८२' भाष्ये पीठिकागाथाः, जे भिक्खु मासियं परिहारद्वाणं पडिसेवित्ता आलोएजा, अपलिउच्चियं आलोएमाणम्स मासियं पलिउंचियं आलोएमा - 'णस्स दोमासियं '३२२ ' । १ । जे भिक्खु दोमासियं परिहारद्वाणं पडिसेविता आलोएजा अपलिउञ्चिय (प्र०यं) आलोएमाणस्स दोमासियं पलिउंचियर्य आलोएमाणस्स तेमासियं । २ । जे भिक्खु तेमासियं परिहारद्वाणं पडिसेबित्ता आलोएजा अपलिउंचियय आलोएमाणस्स तेमासियं पलिउंचिययं आलोएमाणम्स चाउम्मासिय | ३ | जे भिक्खु चाउम्मासियं परिहारद्वाणं पडिसेवित्ता आलोएजा अपलिउंचिययं आलोएमाणस्स चाउम्मासियं पलिउंचिययं आलोएमाणस्स पंचमासियं । ४ जे भिक्खू पंचमासियं परिहारद्वाणं पडिसेवित्ता आलोएजा अपलिउंचिययं आलोएमाणस्स पंचमासियं पलिउंचिययं आलोएमाणस्स छम्पासियं तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा '३४३' । ५ । जे भिक्खु बहुसोवि मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउश्चियं आलोएमाणस्स मासियं पलिउंचियं आलोएमाणस्स दोमासियं । ६ । ९६९ व्यवहारः सूत्रं उदेसो- १
1
मुनि दीपरत्नसागर
~ 131~