________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [६],-----------------...........
----- मूलं [१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
264
प्रत
सूत्रांक
[१२४]
दीप अनुक्रम
श्रीजम्यू-18 पुनर्न तथा, यथा तर्जन्या संस्पृष्टा ज्येष्ठाङ्गलिज्येष्ठवेति, तेन जम्बूद्वीपचरमप्रदेशाः लक्मसमुद्रं स्पृष्टाः कथं व्यपदेश्याः, || वक्षस्कारे
द्वीपशा- % अत्रोत्तर-गौतम ! निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाः जम्बूद्वीप एव द्वीपः जम्बूद्वीपसीमावर्तित्वात् न ||६|| न्तिचन्द्रीया वृत्तिः
खलु ते लवणसमुद्रो, जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमप्राप्तत्वात् किन्तु स्वसीमागता एव लवणसमुद्रं | स्पृष्टास्तेन तटस्थतया संस्पर्शभवनात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गलिरिव स्वव्यपदेशं लभते, एवमुक्तरीत्या लवणसमुद्र-18||
त्पादौ मू.
१२४ ॥४२५॥
स्थापि चरमप्रदेशा जम्बूद्वीपं स्पृष्टा न जम्बूद्वीपः किन्तु लवणसमुद्रो लवणसमुद्रसीमावर्तित्वादित्यादि भणितव्यम् । अनन्तरसूत्रे जम्बूद्वीपलवणोदयोः परस्परमव्यपदेश्यता उक्का, सम्प्रति तयोरेव जीवानां परस्परमुत्पत्याधारता पृच्छयते इत्याह-'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जीवा अवद्राय २-मृत्वा २ लवणसमुद्रे प्रत्यायान्तिआगच्छन्ति, अत्रापि काकुपाठात् प्रभावगतिः, भगवानाह-गौतम ! अस्तीति निपातोऽत्र बह्वर्थः, सन्त्येकका जीवा येऽवद्राय २ लवणसमुद्रे प्रत्यायान्ति सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वकर्मवशतथा गतिवैचित्र्य| सम्भवात् , एवं लवणसमद्रसूत्रमपि भावनीयम् ॥ सम्प्रति प्रागुक्तानां जम्बूद्वीपमध्यवर्सिपदार्थानां सङ्ग्रहगाथामाहबंडा १ जोषण २ वासा ३ पन्वय ४ कडा ५ य तित्य ६ सेडीओ ७ । विजय दह ९सलिलाओ १० पिंडए होइ संगहणी ॥ १॥
ह ॥४२५॥ जंबुद्दीवेणं भंते । दीवे भरहप्पमाणमेत्तेहिं खंडेहि केवइ खंडगणिएणं पं०,१ गो।। णला खंडसर्व संखगणिएणं पण्णते । जंयुहरीवेणं भंते ! दीये केवइयोअणगणिएणं पण्णते?, गोअमा! सत्तेव य कोडिसया णउआ छप्पण्ण सबसहरसाई। चषणवई च सह
[२४५]
~96~