________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [६], -----------------------
----- मूलं [१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
अथ षष्ठो वक्षस्कारः॥६॥
प्रत
सूत्रांक
[१२४]
दीप अनुक्रम
पृष्टं जम्बूद्वीपान्तर्वर्ति स्वरूपं, सम्प्रति तस्यैव चरमप्रदेशस्वरूपप्रश्नायाहजंधुद्दीवस्स गं भंते ! दीवस्स पदेसा लवणसमुई पुट्ठा?, इंता पुट्ठा, ते णं भंते ! कि जंबुद्दीवे दीवे लवणसमुहे ?, गोभमा ! जंबुद्दीवे णं दीवे णो खलु लवणसमुद्दे, एवं लवणसमुदस्सवि पएसा जंबुद्दीवे पुट्ठा भाणिअव्वा इति । जंबुदीने गं भंते ! जीवा उदाइत्ता । २ लवणसमुद्दे पञ्चायति ?, अस्थगइआ पञ्चायति अत्यंगइआ नो पञ्चायंति, एवं लवणस्सबि जंबुद्दीवे दीवे णेअव्वमिति (सूत्र १२४) ।
वहीवस्स ण'मित्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् द्वीपस्य प्रदेशा लवणसमुद्रशब्दसहचाराचरमप्रदेशा इति 18व्याख्येयं अन्यथा जम्बूद्वीपमध्यवर्तिप्रदेशानां लवणसमुद्रस्य संस्पर्शसम्भावनाया अभावात् लवणसमुद्रं स्पृष्टाः
| स्पृष्टवन्तः, कर्तरि तप्रत्ययः, अन्न काकुपाठात् प्रश्नसूत्रावगतिः, भगवानाह-हन्ता ! इति प्रत्यवधारणे । अथ सम्प्रदा-18 | यादिना द्वीपानन्तरीयाः समुद्राः समुद्रानन्तरीया द्वीपाः तेन ये यदनन्तरीयास्ते तत्संस्पर्शिन इति सुज्ञानेऽप्यस्मिन् 8 प्रष्टव्येऽर्थे यत् प्रश्नविधानं तदुत्तरसूत्रे प्रश्नवीजाधानायेति तदाह-ते जम्बूद्वीपचरमप्रदेशा भदन्त ! किं जम्बूद्वीपो द्वीपः18 उत इति गम्यस्तेन लवणसमुद्रो वा इत्यर्थः, पृच्छतोऽयमाशयः यद्येन स्पृष्टं तत्किश्चित्तव्यपदेशं लभते किश्चित्
[२४५]
अथ षष्ठ-वक्षस्कार: आरभ्यते
~95