________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----------------------
-------------------- मुलं [१२२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
Rece
[१२२]
गाथा
श्रीजम्बू- २ ता भगवओ तित्थयरस्स मुद्धाणंसि निवयंति । तए णं से सके देविन्दे देवरावा चउरासीईए सामाणिशसाहस्सीहि एअस्सवि ५वक्षस्कारे द्वीपशा- सहेब अमिसेओ भाणिअब्बो जाव णमोऽत्थु ते अरोप्ति कट्टु बन्दइ णमंसइ जाव पब्जुवासइ (सूत्रं १२२)
जन्ममहे न्तिचन्द्री'तए णमित्यादि, ततः सोऽच्युतेन्द्रः सपरिवारः स्वामिनं तेन अनन्तरोक्तस्वरूपेण महता २-अतिशयेन महता
अच्युताया वृत्तिः भिषेकेणाभिषिञ्चति, निगमनसूत्रत्त्वान्न पौनरुत्यं, अभिषिच्य च करतलपरिगृहीतं यावत्पदसजाह्य प्राग्वत् , मस्त
शीर्वाद
शेपेन्द्राभि॥४२०॥ केऽञ्जलिं कृत्वा जयेन विजयेन च-पागुक्तस्वरूपेन वर्धयति-आशिषं प्रयुङ्क्ते वर्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरि- कस.
ष्टाभिः-श्रोतृणां वल्लभाभिर्यावत्करणात् 'कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहिं' इति ग्राह्य, अन्न व्याख्या च १२२ प्राग्वत्, वाग्भिर्जयश्शब्दं प्रयुते, सम्भ्रमे द्विर्वचनं जयशब्दस्य, अत्र जयेन विजयेन वर्द्धयित्वा पुनर्जयश्शब्दप्रयोगो मंगलवचने पुनरुक्तिर्न दोषायेत्यभिहितः, अथाभिषेकोत्तरकालीन कर्त्तव्यमाह-'पउंजित्ता' इत्यादि, प्रयुज्य च यावच्छब्दात् 'तप्पढमयाए' इति ग्राह्यं, अत्र व्याख्यातेष्वभिषेकोत्तरकालीनकर्तव्येषु प्रथमतया-आद्यत्वेन पक्ष्मलसुकुमारया सुरभ्या गम्धकापायिक्या-गन्धकषायद्रव्यपरिकर्मितया लघुशाटिकयेति गम्यं, गात्राणि रूक्षयति, एवमुक्त प्रकारेण यावत्कल्पवृक्षमिवालमृतं वखालङ्कारेण विभूषितं आभरणालङ्कारेण करोति, यावत्करणात् 'लूहित्ता सरसेणं ।
॥४२०॥ गोसीसचंदणेणं गायाई अणुलिंपइ २ ता नासानीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगधवलं 1 कणगखचिअंतकम्मं देवदूसजुअलं निअंसावेइ २ त्ता' इति ग्राह्य, अत्र व्याख्या प्राग्वत् , नवरं देवदूष्ययुगलं परि
दीप अनुक्रम [२४१-२४३]
JaETY
~86