________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], -----------------------------
---------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
वक्षस्कारे जन्ममहे अच्यूताशावादा
[१२१]
१२२
दीप अनुक्रम
श्रीजम्बू-18|आ भिंगारहत्यमया एवं एएणं अभिलावेणं आवसथालपाईवायकरगरयणकरंडगपुष्फचंगेरीजाव लोमहत्थचंगेरीपुष्फ-
द्वीपशा-18पडलगजावलोमहत्थपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गय हत्थगया अप्पेगइया देवा धूवकडुच्छु- न्तिचन्द्रीया वृत्तिः
अहत्थगया हतु जाव हियया' इति ग्राह्य, अत्र व्याख्या-अप्येककाः चेलोरक्षेप-ध्वजोच्छ्रायं कुर्वन्ति, अप्ये- 18|| ककाः वन्दनकलाहस्तगता-मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमनन्तरोक्तस्वरूपेण एतेनानम्तरव- ॥४१९॥ ॥रित्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेन अप्येककाः आदर्शहस्तगताः स्थालहस्तगताः यावपकटुच्छुकहस्तगताः ||
आधावंति परिधावतीत्यन्वयः शेष निगदसिद्धं प्रागुक्ताभिषेकाधिकारगतेन्द्रसूत्रसमानगमत्वात् । अथाभिषेकनिगमनपूर्वकमाशीर्वादसूत्रमाह
तए णं से अच्चुइंदे सपरिवारे सामि तेणं महया महया अभिसेएणं अभिसिंचइ २ ता करयलपरिग्गहिरं जाव मत्थए अंजलिं कटू जपणं विजएणं बद्धावेइ २ ता ताहिं इटाहिं जाव जयजयसई पउंजति पउँजित्ता जाव पम्हल सुकुमालाए सुरभीए गन्धकासाईए गायाई लहेइ २ सा एवं जाय कापरुक्खगंपिय अलंकिय विभूसिरं करेइ २त्ता जाव णयिहिं बदसेइ २ चा अच्छेहिं सण्हेहिं स्ययामएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ अमंगलगे आलिहइ, जहा-"दप्पण१ भदासर्ण २ वद्धमाण ३ बरकलस ४ मच्छ ५ सिरिवरछा ६। सोस्थिक्षणम्दावत्ता ८ लिहिआ अट्ठमंगलगा ॥१॥" लिहिण करेड़ उबयारं, किंते !, पाडलमलिअचंपगसोगपुन्नागचूअमंजरिणवमालिअवउल तिलयकणवीरकुंदकुगकोरंटपञ्चदमणगवरसुरभिगन्ध
actaceaeesekseesekese
[२४०]
eseserce
॥४१९।।
68
~84~