________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५], ---------------------------------------------- ---------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१२१]
दीप अनुक्रम
नाट्यं २०, अर्थकविंशतितम-पद्मनागाशोकचम्पकचूतवनवासन्तीकुन्दातिमुक्तकश्यामलताप्रविभक्तिक लताप्रविभक्तिकं ५वक्षस्कारे
नाम नाव्यं, इह येषां वनस्पतिकायिकानां स्कन्धप्रदेशविवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणान्यत् शाखान्तरं परिस्थूरं जन्ममहे दान निर्गच्छति ते लता विज्ञेयास्ते च पद्मादय इति पद्मालतादिपदानामर्थः प्राग्वत्, एता यथा मारुतेरिता नृत्यन्ति
अच्युताया वृत्तिः
भियोगः तदभिनयात्मकं लताप्रविभक्तिकनाम नाय २१, अथ द्वाविंशतितम-द्वतनाम नाव्यं, तत्र इतमिति-शीनं गीतवाद्यश-18
सू. १२१ ॥४१७॥ ब्दयोर्यमकसमकप्रपातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाय २२, अथ त्रयोविंशतितम-विलम्बितं ||
नाम नाट्य, यत्र विलम्बिते-गीतशब्दे स्वरघोलनाप्रकारेण यतिभेदेन विश्रान्ते तथैव वाद्यशब्देऽपि यतितालरूपेण वाद्यIS| माने तदनुयायिना पादसयारेण नर्त्तनं तद्विलम्बितं नाम नाट्यं २३, अथ चतुर्विंशतितम-द्रुतविलम्बितं नाम नाट्यं
यथोक्तप्रकारद्वयन नर्त्तनं २४, अथ पञ्चविंशतितम-अश्चितं नाव्यं, अश्चित:-पुष्पाचलङ्कारः पूजितस्तदीयं तदभिनय-11 पूर्वकं नाव्यमप्यश्चितमुच्यते, अनेन कौशिकीवृत्तिप्रधानाहा-भिनयपूर्वकं नाट्यं सूचितं २५, अथ पद्दविंशतितमं रिम्भितं नाम नाट्य-तच मृदुपदसञ्चाररूपमिति वृद्धाः, अधवा 'रेभृङ्ग शब्दे' इत्यस्य धातोः क्तप्रत्यये रेभितं-कल
स्वरेण गीतोद्भातृत्वं, अनेन वाचिकाभिनययुक्तं भारतीवृत्तिप्रधानं नाट्यमभाणि २६, अथ सप्तविंशतितमं अश्चितरि- ४१७॥ || भितं नाम नायं-यत्रानन्तरोक्तमभिनयद्वयमवतरति तत् २७, अथाष्टाविंशतितममारभट नाम नाट्यं, आरभटा:-हा 1 सोत्साहाः सुभटास्तेषामिदमारभट, अयमर्थः-महाभटानां स्कन्धास्फालनहदयोल्वणनादिका या उद्धतवृत्तिस्तदभिनय-16
[२४०]
~80