________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], -----------------------
---------- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२०
म. १२०
दीप अनुक्रम [२३९]
श्रीजम्बू- सुगन्धे य गिहन्ति २ ता एगओ मिलंति २ ता जेणेव सामी तेणेव उनागच्छन्ति २ ता महत्थं जाव तित्थयराभिसे
५वक्षस्कारे द्वीपशा- उबट्ठवेंतित्ति (सूत्र १२०) न्तिचन्द्री
जिनजन्म'तए णमित्यादि, ततः सोऽच्युतो यः प्रागभिहितो देवेन्द्रो देवराजा महान देवाधिपो महेन्द्रः चतुःषष्टावपि महे अच्युया वृति:
इन्द्रेषु लब्धप्रतिष्ठोऽत एवास्य प्रथमोऽभिषेक इति, आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, नाभियोगः ॥४१॥ यदवादीत्तदाह-क्षिप्रमेव भो देवानुप्रियाः! महार्थ महाहं विपुलं तीर्थकराभिषेकमुपस्थापयत, अत्र महार्थादिपदानि 8
प्राग्भरतराज्याधिकारे वर्णितानि, वाक्ययोजना तु सुलभा, अथ यथा ते चक्रुस्तथाऽऽह-तएण'मित्यादि, ततस्ते आभि-18
योगिका देवा इष्टतुष्टयावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति अपक्रम्य च वैक्रियसमुद्घातेन यावत्पदात् 'समो-18 ॥ हणंति'त्ति ग्राह्यं समवहत्य चाष्टसहस्र-अष्टोत्तरं सहस्रं सौवर्णिककलशानां विकुर्वन्तीति सम्बन्धः, एवं अष्टसहस्रं रूप्य
मयानां मणिमयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानां अष्टसहस्रं भौमेयकानां । | मृन्मयानामित्यर्थः अष्टसहस्रं वन्दनकलशानां-मङ्गल्यघटानां एवं भृकाराणां आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठ8 कानां चित्राणां रत्नकरण्डकानां वातकरकाणां-बहिश्चित्रितानां मध्ये जलशून्यानां करकाणां पुष्पचङ्गेरीणामष्टसहस्रं,
॥४१॥ 18 एवमुकन्यायेन यथा सूर्याभस्य राजप्रश्नीये इन्द्राभिषेकसमये सर्वचनेयस्तथाऽत्र वाच्याः 'अट्ठसहस्सं आभरणचङ्गेरीणं
लोमहत्वचङ्गेरीण'मिति, तथा सर्वपटलकानि वाच्यानि, तथाहि-अष्टसहस्रं पुष्पपटलकानां, इमानि वस्तूनि सूर्याभा
poeratiseoececemedeceaesesesent
~66~