________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५],--------------------------
----- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२०]
दीप अनुक्रम [२३९]
तएणं से अफखुए देविन्दे देवराया महं देवाहिवे आभिओगे देवे सहावेइ २ चा एवं बयासी-खिप्पामेव भो देवाणुप्पिा ! महत्यं महग्धं महारिई विठलं तित्थयराभिसेअं उबट्ठवेह, तए पं ते अमिओगा देवा हहतुह जाव पडिसुणित्ता उत्तरपुरथिम विसीभार्ग अवकमन्ति २ ता वेडब्विअसमुग्घाएणं जाव समोहणित्ता असहस्सं सोवण्णिअकलसाणं एवं रुप्पमयाणं मणिमयाणं मुषण्णरुप्पमयाणं सुवण्णमणिमवाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं अटुसहस्सं भोमिजाणं अट्ठसहस्सं चन्दणकलसाणं एवं भिंगाराणं आयंसाणं यालाणं पाईणं सुपईडगाणं चित्ताणं रयणकरंडगाणं वायकरगाणं पुष्फचंगेरीणं, एवं जहा सूरिआभस्स सञ्चचंगेरीओ सन्यषडलगाई विसेसिअतराई भाणिअव्वाई, सीहासणछत्तचामरतेहासमुग्ग जाव सरिसवसमुग्गा तालिअंदा जाव अद्वसहस्सं कबुच्छुगाणं विउव्वंति विउवित्ता साहाविए विउविए अ कलसे जाव कदुच्छुए अ गिहित्ता जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोवर्ग गिण्हन्ति २त्ता जाई तत्थ उप्पलाई पउमाई जाव सहस्सपत्ताई साई गिण्डंति, एवं पुक्खरोदाओ जाव भरहेरखयाणं मागहाइतित्थाणं उदगं मट्टिअं च गिण्हन्ति २ ता एवं गंगाईणं महाणईणं जाव चुहिमवन्ताओ सब्बतुअरे सबपुप्फे सव्वगन्धे सव्वमल्ले जाव सव्वासहीओ सिद्धत्थए य गिण्हन्ति २ ता पमहाओ दहोअगं उप्पलादीणि अ, एवं सत्यकुलपव्यएसु वट्टवेअढेसु सबमहरहेसु सव्ववासेसु सम्बचकवट्टिविजएसु वक्खारपब्बएमु अंतरणईसु विभासिज्जा जाव उत्तरकुरुसु जाव सुदसणभहसालवणे सब्वतुअरे आव सिद्धत्थर अगिहन्ति, एवं णन्दणवणाओ सव्वतुअरे जाव सिद्धत्यए अ सरसं च गोसीसचन्दणं दिव्वं च सुमणदामं गेण्हन्ति, एवं सोमणसपंचगवणाओ अ सव्वतुअरे जाव सुमणसदाम ददरमलय
~65