________________
आगम
(१८)
प्रत
सूत्रांक
[११९]
+
गाथा:
दीप
अनुक्रम
[२३६
-२३८]
वक्षस्कार [५],
मूलं [११९] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री
या वृत्तिः
॥४०८||
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
Econ
कसंख्यातश्चतुर्गुणसंख्याङ्काः आत्मरक्षका इत्यर्थः, महाद्रुमः पदात्यनीकाधिपतिः महौघस्वरा घण्टा 'व्याख्यातोऽधिकं प्रतिपद्यत' इति चमरचञ्चास्थाने वलिचञ्चा दाक्षिणात्यो निर्याणमार्गः उत्तरपश्चिमो रतिकरपर्वत इति, शेषं यानविमानविस्तारादिकं तदेव - चमरचञ्चाधिकारोक्तमेव, पर्षदो यथा जीवाभिगमे, इदं च सूत्रं देहलीप्रदीपन्यायेन सम्बन्धनीयं, यथा देहलीस्थो दीपोऽन्तः स्वदेहली स्थबाह्य स्थवस्तुप्रकाशनोपयोगी तथेदमप्युक्ते चमराधिकारे उच्यमाने बली| न्द्राधिकारे वक्ष्यमाणेष्वष्टसु भवनपतिषूपयोगी भवति, त्रिष्वप्यधिकारेषु पर्षदो वाच्या इत्यर्थः तथाहि-- चमर स्वाभ्यन्तरिकायां पर्षदि २४ सहस्राणि देवानां मध्यमायां २८ सहस्राणि बाह्यायां च ३२ सहस्राणि तथा बलीन्द्रस्याभ्य| तरिकायां पर्षदि २० सहस्राणि मध्यमायां २४ सहस्राणि बाह्यायां २८ सहस्राणि तथा धरणेन्द्रस्याभ्यन्तरिकायां पर्षदि ६० सहस्राणि मध्यमायां ७० सहस्राणि बाह्यायां ८० सहस्राणि भूतानन्दस्याभ्यन्तरिकायां पर्षदि ५० सह| स्राणि मध्यमायां ६० सहस्राणि बाह्यायां ७० सहस्राणि, अवशिष्टानां भवनवासिषोडशेन्द्राणां मध्ये ये वेणुदेवादयो दक्षिणश्रेणिपतयस्तेषां पर्षत्रयं धरणेन्द्रस्येव उत्तरश्रेण्यधिपानां वेणुदालिप्रमुखाणां भूतानन्दस्येव ज्ञेयम् । अथ धरणः'तेणं काले 'मित्यादि, तस्मिन् काले तस्मिन् समये घरणस्तथैव चमरवत् नवरमिदं नानात्वं-भेदः षट् सामानिकसहस्राणां षडग्रमहिष्यः चतुर्गुणा आत्मरक्षकाः मेघस्वरा घण्टा भद्रसेनः पदात्यनीकाधिपतिः विमानं पञ्चविंशतियोजनसहस्राणि महेन्द्रध्वजोऽर्द्धतृतीयानि योजनशतानि, अथावशिष्टभवनवासीन्द्रवतव्यतामस्यातिदेशेनाह--' एवम
For P&False City
~62~
वक्षस्कारे जन्ममहे चमराधागमः . ११९
॥४०८||