________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५], ------------------- -------------------------- मूलं [११८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्ब-
द्वीपशान्तिचन्द्रीया वृचिः
[११८]
eesee
॥४०७॥
गाथा:
तानि, तथा सर्वेषा महेन्द्रध्वजाः योजनसाहनिकाः-सहस्रयोजनविस्तीर्णा शक्रवर्जा मन्दरे समवसरन्ति यावत्पर्यु-18५वक्षस्कारे पासते यावत्पदसंग्रहः प्राग्वत् । अथ भवनवासिनः--
जन्ममहे
चमराया. तेणं कालेणं तेणं समएणं चमरे असुरिन्दे असुरराया चमरचश्चाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसडीए
| गमः सू. सामाणिअसाहस्सीहिं तायत्तीसाए तायचीसेहिं चउहिं लोगपालहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहि तिहिं परिसाहिं सत्ताहि अणिएहिं सत्तहिं अणियाहिबईहिं चउहिं च उसट्ठीहिं आयरक्खसाहस्सीहिं अण्णेहि अ जहा सके णवरं इमं णाणतं-दुमो पायत्ताणीआहिबई भोघस्सरा घण्टा विमाणं पण्णास जोअणसहस्साई महिन्दाभो पञ्चजोअणसयाई विमाणकारी आमिओगिओ देवो अवसिई तं चेव जाव मन्दरे समोसरइ पज्जुवासईति । तेणं कालेणं तेणं समएणं वली अमुरिन्दे असुरराया एवमेव णवरं सही सामाणीसाहस्सीमो चगुणा आयरक्खा महादुमो पायताणीाहिबई महामोहस्सरा घण्टा सेसं तं व परिसाओ जहा जीवाभिगमे इति । तेणं कालेणं तेणं समएणं धरणे तहेब णाणत्तं छ सामाणिअसाहस्सीओ छ अग्गमहिओ घउपगुणा आयरक्खा मेघस्सरा घण्टा भहसेणो पायत्ताणीयाहिबई विमाणं पणवीसं जोअणसहस्साई महिंदज्झओ अद्धाइजाई जोअणसयाई एवमसुरिन्दवजिआणं भवणवासिईदाण, गवरं असुराण ओघस्सरा घण्टा णागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विजूणं कोंच
O ॥४०७॥ स्सरा अग्गीर्ण मंजुम्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा बाऊणं गंदिस्सरा थणिआणं गंदिपोसा, चउसट्ठी सही सलु छच्च सहस्सा उ असुरव जाणं । सामाणिआ उ एए च उगुणा आयरक्सा ॥१॥ दाहिणिल्लाणं पायत्ताणााहिबई
टKिe
दीप अनुक्रम [२३०-२३५]
~60~