________________
आगम
(१८)
प्रत
सूत्रांक
[११८]
+
गाथा:
दीप
अनुक्रम [२३०
-२३५]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [ ५ ],
मूलं [ ११८ ] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
ईशानेन्द्रस्याद्यायां १० सहस्राणि द्वितीयायां १२ सहस्राणि तृतीयायां १४ सहस्राणि सनत्कुमारेन्द्रस्याद्यायां ८ सहस्राणि द्वितीयस्यां १० सहस्राणि तृतीयायां १२ सहस्राणि एवं माहेन्द्रस्य क्रमेण ६ सहस्राणि ८ सहस्राणि १० सहस्राणि ब्रह्मेन्द्रस्य ४-६-८ सहस्राणि छान्तकेन्द्रस्य २-४-६ सहस्राणि शुक्रेन्द्रस्य १-२-४ सहस्राणि सहस्रारेन्द्रस्य ५०० शतानि १० शतानि २० शतानि आनतप्राणतेन्द्रस्य २ शते सार्द्धं ५ शतानि १० शतानि आरणाच्यु|तेन्द्रस्य १ शतं २ शते सार्द्धं ५०० शतानि, इमाश्च तत्तदिन्द्रवर्णके 'तिन्हं परिमाण मित्याद्यालापके यथासंङ्गधं भाव्याः, शक्रेशानयोर्देवीपर्यत्रयं जीवाभिगमादिषूकमपि श्रीमलयगिरिपादैः स्वावश्यकवृत्तौ जम्बूद्वीपप्रज्ञप्तिमध्यगतोऽयमितिलिख्य मानजिनजन्माभिषेक महग्रन्थे नोक्तमिति मया तदनुयायित्वेन नालेखि, आत्मरक्षा:-अङ्गरक्षका देवाः सर्वेषामिन्द्राणां स्वस्व सामानिकेभ्यश्चतुर्गुणाः, एते चेत्थं वर्णके अभिलाप्याः 'चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं चउन्हं असीई आयरक्खदेवसाहस्सीणं चउन्हं बावसरीणं आयरक्खदेवसाहस्सीणं आहेवचं' इत्यादि, तथा यानविमानानि सर्वेषां योजनशतसहस्र विस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि इन्द्रस्य स्वस्वविमानं सौधर्मावतंसकादि तस्येव प्रमाणं पञ्चशतयोजनादिकं येषां तानि तथा, अस्थायमर्थः- आद्यकल्पद्विकविमानानामुचत्वं पचयोजनशतानि द्वितीये द्विके पटू योजनशतानि तथा तृतीये द्विके सप्त तथा चतुर्थे द्विकेऽष्टौ ततोऽप्रेतने कल्पचतुष्के विमानानामुच्चत्वं नव योजना
For P&Peale Cinly
~59~
enesestatatat