________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ----- मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११७]
वक्षस्कारे जन्ममहे देशानेन्द्राघागमः सू.११८
दीप अनुक्रम [२२९]
श्रीजम्बू- वरगतः पूर्वाभिमुखः सन्निषण्ण इति, पालकविमानं च गृहीतस्वामिकस्य स्वस्वामिनः पादचारित्वेन तमनुव्रजतां
द्वीपशा-1|| देवानामप्यनुपयोगित्वादभिषेकशिलायां यावदनुब्रजदभूदिति सम्भाव्यते । अथेशानेन्द्रावसर:न्तिचन्द्रीया वृत्तिः
तेणं कालेणं तेणं समएणं ईसाणे देविन्दे देवराया सूलपाणी वसभवाहणे सुरिन्दे उत्तरद्धलोगाहिबई अट्ठावीसविमाणवाससयसहस्सा
हिवई अरयंबरवत्थधरे एवं जहा सके इमं णाणत्तं महाघोसा घण्टा लहुपरकमो पायत्ताणियाहिबई पुप्फओ विमाणकारी दक्षिणे ॥४०५॥ निजाणमग्गे उत्तरपुरथिमिल्लो रइकरपव्वओ मन्दुरे समोसरिओ जाव पजुवासइत्ति, एवं अवसिठ्ठावि इंदा भाणिअव्वा जाव
अच्चुओत्ति, इसणाणतं-चउरासीइ असीइ बावत्तरि सत्तरी अ सट्ठी अ । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥१॥एए सामाणिआणं, बचीसहावीसा वारसह चउरो सयसहस्सा । पण्णा चत्तालीसा छञ्च सहस्सारे।१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणाचुए तिण्णि । एए विमाणाणं, इमे जाणविमाणकारी देवा, तंजा-पालय १ पुप्फे य २ सोमणसे ३ सिरिवच्छे अ ४ गंदिआवते ५। कामगमे ६ पीइगमे ७ मणोरमे ८ विमल ९ सव्वओभरे १०॥१॥सोहम्मगाणं सर्णकुमारगाणं बंभलोअगाणं महासुफयाणं पाणवगाणं इंदाणं सुधोसा घण्टा हरिणेगमेसी पायताणीआहिबई उत्तरिला णिज्जाणभूमी दाहिणपुरथिमिले रइकरगपब्बए, ईसाणगाणं भाहिंदलतगसहस्सारअक्चुअगाण य इंदाण महाघोसा घण्टा लहुपरकमो पायत्ताणीआहिवई दक्खिणिल्ले णियाणमम्मे उत्तरपुरथिमिले रइकरगपब्बए, परिसा गं जहा जीवाभिगमे आयखखा सामाणिअचगुणा सम्बेसि जाणविमाणा सम्बेसि जोअणसयसहस्सविच्छिण्णा उच्चत्तेणं सविमाणष्पमाणा महिंदज्झया सब्वेसि जोमणसाहस्सिआ, सकवजा मन्दरे समोभरति जाव पञ्जुवासंतित्ति (सूत्र ११८)
Seceaerrerecederaesese
॥४०५॥
~56