________________
आगम
(१८)
प्रत
सूत्रांक
[११५]
दीप
अनुक्रम
[२२७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [ ५ ],
मूलं [११५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
अप्येकका जीतमेतद् यत् सम्यग्दृष्टिदेवैर्जिन जन्ममहे यतनीयं, 'एवमादी 'त्यादिकमागमननिमित्तमितिकृत्वा चित्तेऽवधार्थ यावच्छन्दात् 'अकालपरिहीणं चैव सकस्स देविंदस्स देवरण्णो 'इति ग्राह्यं, अन्तिकं प्रादुर्भवन्ति, अथ शक्रस्ये| तिकर्त्तव्यमाह - 'तए ण' मित्यादि, ततः शक्रो देवेन्द्रो देवराजा तान् बहून् वैमानिकान् देवान् उपतिष्ठमानान् पश्यति दृष्ट्वा च हहतुट्ट इत्येकदेशेन सर्वोऽपि हर्षालापको ग्राह्यः, पालकनामविमानविकुर्वणाधिकारिणमाभियोगिकं देवं शब्दयन्ति, शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह - खिप्पामेव त्ति, इदं यानविमानवर्णकं प्राग्वत्, नवरं योजनशतसहस्रविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्नं योजनलक्षं ज्ञेयं, ननु वैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य | कुतो नेति चेन्न 'नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु' इति वचनात् अस्य प्रमाणांगुल निष्पन्नत्वं युक्तिमत् न च 'नगपुढ विविमाणाई'ति वचनं शाश्वतविमानापेक्षया न यानविमानापेक्षयेत्ति ज्ञेयं, अस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे जम्बूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यापत्तेः तथा श्रीस्थानाने चतुर्थाध्ययने 'चत्तारि लोगे समा पण्णत्ता, तंजहा- अपइडाणे णरए १ जम्बुद्दीवे दीवे २ पाउए जाणविमाणे ३ सबट्टसिद्धे महाविमाणे ४' इत्यत्रापि पालकविमानस्य जम्बूद्वीपादिभिः प्रमाणतः समत्वं प्रमाणांगुल निष्पन्नत्वेनैव सम्भवतीति दिक्, तथा पक्षशतयोजनोखं शीघ्रं त्वरित जयनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि प्रस्तुतकार्यनिर्वहणशीलं पश्चात् पूर्वपदेन कर्मधा
For P&Pale Cly
~43~
Ky