________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], --------------------------
----- मूलं [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११५]
दीप अनुक्रम [२२७]
श्रीजम्बू- चित्तत्वेऽपि कदाचिन्नोपयोगः स्याच्छामस्थ्यवशादत आह-उपयुक्तमानसाः-शुश्रूषितवस्तुग्रहणपटुमनसस्ततो विशेष-18 वक्षस्कारे
द्वीपशा-18णसमासस्तेषां स पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे नितरां शान्त:-अत्यन्तमन्दभूतः ततः प्रकर्षण-सर्वात्मना | इन्द्रकुले न्तिचन्द्री
शान्तः प्रशान्तः ततश्छिन्नमरूढ इत्यादाविव विशेषणसमासस्तस्मिन् सति, तत्र तत्र-महति देशे तस्मिन् २-देशैकदेशे या वृचिः
पालकविमहता महता शब्देन-तारतारस्वरेण उद्घोषयन् २ एवमवादीत्, किमवादीदित्याह-'हंत सुण मित्यादि, हन्त ! ॥३९८॥18| इति हर्षे स च स्वस्वस्वामिनाऽऽदिष्टत्वात् जगद्गुरुजन्ममहकरणार्थकप्रस्थानसमारम्भाच्च, शृण्वन्तु भवन्तो बहवः सौध-18
११५ मकल्पवासिनो पैमानिका देवा देव्यश्च सौधर्मकल्पपतेरिदं वचनं हितं-जन्मान्तरकल्याणावहं सुख-तद्भवसम्बन्धि तदर्थमाज्ञापयति, भो देवाः! शक्रः तदेव ज्ञेयं, यत्प्राक्सूत्रे शक्रेण हरिनैगमेपिपुर उद्घोषयितव्यमादिष्टं यावत्मा-18 | दुर्भवत । अथ शक्रादेशानन्तरं यद्देव विधेयं तदाह-ततस्ते देवा देव्यश्च एनं अनन्तरोदितमर्थ श्रुत्वा हृष्टतुष्टयावद् हर्षवशविसर्पहृदयाः अपि सम्भावनायामेकका:-केचन बन्दनं-अभिवादनं प्रशस्तकायवाङमनःप्रवृत्तिरूपं तत्प्रत्ययं तदस्माभित्रिभुवनभट्टारकस्य कर्त्तव्यमित्येवंनिमित्तं एवं पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं एवं 'सत्कारप्रत्यय' सत्कार:-स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानो-मानसप्रीतिविशेषस्तत्प्रत्ययं दर्शनं-अदृष्टपूर्वस्य जिनस्य विलोकनं तत्प्रत्ययं कुतूहलं-तत्र गतेनास्मत्प्रभुणा किं कर्तव्यमित्यात्मकं तत्प्रत्ययं, अप्येककाः शक्रस्य वचनमनुवर्तमानाः ।
INL१३९८॥ न हि प्रभुवचनमुपेक्षणीयमिति भृत्यधर्ममनुश्रयन्तः अप्येकका अन्यमन्य मित्रमनुवर्तमाना मित्रगमनानुप्रवृत्ता इत्यर्थः
eseaeeeeeeeeee
~42