________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ------------------- .-----.-..-....------------ मूलं [११४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११४]
गाथा:
श्रीजम्बू- ॥ संहरन्ति, ततस्ते मध्यरुचकवास्तव्याश्चतस्रो दिकुमारीमहत्तरिकाः शरक-शरप्रतिकृतितीक्ष्णमुखमध्युत्पादक काष्ठविशेष |
५वक्षस्कारे द्वीपशा- कुर्वन्ति, कृत्वा च तेनैव शरकेन सह अरणि-लोकप्रसिद्धं काष्ठविशेष घटयन्ति-संयोजयन्ति, घटयित्वा च शरके- रुचकवा. न्तिचन्द्री-|| नानिं मनन्ति, मथित्वा च अग्निं पातयन्ति, पातयित्वा च अग्निं सन्धुक्षन्ति-सन्दीपयन्ति, सन्धुक्ष्य च गोशीर्ष-18 | सिङ्घमायुया चिः |चन्दनकाष्ठानि प्रस्तावात् खण्डशः कृतानीति बोध्यं, यादृशैश्चन्दनकाष्ठेरग्निरुद्दीपितः स्यात् तादृशानीतिभावः |
त्सव: मू.
११४ ॥३९४॥ || प्रक्षिपन्ति, प्रक्षिप्य च अग्निमुज्वालयन्ति उज्ज्वाल्य च प्रदेशप्रमाणानि हवनोपयोगीनीन्धनानि समिधस्तद्वपाणि |
काष्ठानि प्रक्षिपन्ति, पूर्वो हि काष्ठप्रक्षेपो युद्दीपनाय अयं च रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोम |कुर्वन्ति, कृत्वा च भूते-भस्मनः कर्म-क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः,MS कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो दृग्दोषादिभ्यश्च रक्षाकरी पोहलिका बनन्ति, बढ़ा च नानामणिरलानां भक्ती-रचना तया विचित्रौ द्वौ पाषाणवृत्तगोलको पाषाणगोलकावित्यर्थः गृहन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिहिआवेतीत्यनुकरणशब्दोऽयं तेन टिट्टिआवेति-परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः । | अनेन हि बाललीलावशादन्यत्र व्यासक्तं भगवन्तं वक्ष्यमाणाशीर्वचनश्रवणे पहुं कुर्वन्तीति भावः, तथा कृत्वा च भवतु ॥३९॥ || भगवान् पर्वतायुः २ इत्याशीर्वचनं ददतीति, ततः-उक्तसकलकार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्चतस्रो दिकुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृहन्ति गृहीत्वा च यत्रैव भगवतस्तीर्थकरस्थ
दीप अनुक्रम [२१८-२२६]
~34