________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [-], ------------------------
-------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
नन्दन्ति पट्टयुवराजपदं दधानाः, श्रीसूरयो विजयदेवयतिप्रधानाः ॥२९॥ श्रीविजयसेनसूरी-श्वरगणनायकनिदेशकरणचणाः।
चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः॥३०॥ तथाहिश्रीसूरेविजयादिदानसुगुरोः श्रीहीरसूरेरपि, प्राप्ता वाङ्मयतत्त्वमद्भुततरं ये सम्प्रदायागतम् । ये जैनागमसिन्धुतारणविधी सत्कर्णधारायिता, ये ख्याताः क्षितिमण्डले च गणितग्रन्थज्ञरेखाभूतः॥३१॥
लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्रतिभासमानाः।
श्रीवाचका विमलहवराभिधानास्तेऽत्रादिमा गुणगणेषु कृतावधानाः ॥ १२॥ तथा-ये संविद्यधुरन्धराः समभवन्नावालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतराः प्रापुः प्रसिद्धि पराम् । श्रीवीरे गणधारिगीतम इव श्रीहीरसूरी गुरी, ये राजद्विनयास्तदातनसुधाभानोः पटुर्वावसुधाम् ॥३॥
सत्तलक्षणविशालजिनागमादिशास्त्रावगाहनकलाकुशलाद्वितीयाः ।
श्रीसोमयुगविजयवाचकनामधेयास्ते सद्गुणैरपि परैर्भुवमप्रमेयाः ॥ ३४ ॥ || किच-ये वैरङ्गिकतादिकवरगुणः सम्पाप्तसद्गौरवाः, सर्वादेवगिरः कलावपि युगे साम्नायजैनागमाः।
जजुः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैर्धीमताम् ॥ ३५ ॥
~335.