________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [-], ------------------------
-------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
भीजम्बू द्वीपशा
प्रशस्तिः .
न्तिचन्द्री-18
या वृचिः
Se0a09000ese
1५४४॥
वर्षे श्रीविक्रमाद्विधुशरशरभूवक्रधात्री १६५१ प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिन्धोः १९
अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्यतः। सम्प्रदायव्यपायाच्च, पूर्ववृत्तिनिवृत्तितः ॥२०॥ विरुद्धमागमादिभ्यो, यदन्न लिखितं मया। धीलोचनैस्तदालोच्य, शोध्यं सानुग्रहमयि ॥ २१॥ युग्मम् ॥ तुष्यन्तु साधवः सर्वे, मा रुच्यन्तु खला मयि । नमस्करोमि निःशेषान् , प्रीत्या भीत्या क्रमादिमान् ॥ २२॥ गम्भीरमिदमुपाङ्गं यथामति विवृण्वता विशदमतिना । यदवापि मया कुशलं कुशलमतिस्तेन भवतु जनः ॥२३॥
अये यावलीलौकसि नभसि नक्षत्र कुसुमनजं राज्ञः श्यामाभिगमसमये पूरिततरम् ।
मृजाकारः सूर्यः करबहुकरेणापनयति, धुवा तावद्भूयादियमखिललोकैः परिचिता ॥ २५॥ अथ शोधनसमयगता पुरोऽनुसन्धीयते प्रशस्तिरियम् । तपगणसाम्राज्यरमा श्रयति श्रीविजयसेनगुरौ ॥ २६ ॥ यत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरातीतः कोऽप्यभवत् पुरापि विनयाधारः (सदा) पूजितः । हित्वा येन पतिवरावदपरान् यानेव सच्चातुरीयुक्ताचार्यपदव्युदाररचिता सौयश्रियेऽशिनियत् ॥ २७ ॥ यद्रूपं मदनं सदा विमदनं निर्माति रम्यश्रिया, यत्कीर्तिश्च पदातिकं वितनुते कान्त्या निशानायकम् । चित्रं सश्चिनुते च चेतसि सतां यद्देशनावाक् सुधादेश्या शासनदीप्तिकृच्च सतपो यद् ध्यानमत्यद्भुतम् ॥२८॥
ते श्रीअकबरमहीधरदत्तमान-विख्यातिमद्विजयसेनगणाधिपानाम् ।
weeeeeee
॥५४४॥
हिएeae
~3344