________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], --------------------
--------------------- मूलं [१७४-१७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eatened
भीजम्बूजम्बरीवेज भन्ते । दीये कि सासए असासए', गोअमा! सिम सासए सिअ असासए, से फेणद्वेणं भन्ते! एवं वुधइ-सिन
वक्षस्कारे सासए सिअ असासए, गो०! दवढयाए सासए वणपजवेहिं गंधक रस०फासपजवेहिं असासए, से तेणतुणं गो०! एवं युवा न्तिचन्द्री
द्वीपोद्वेधासिम सासए सिभ असासए । जम्बुद्दीवे गं भन्ते! दीवे कालो केबचिरं होइ?, गोअमा। ण कयाविणासि ण कयावि
दि शाश्वया वृत्तिः णत्यि ण कयापि ण भविस्सइ, भुषि च भवइ अ भविस्सइ अ धुवे णिइए सासए अन्बए भवहिए णिचे जम्बुद्दीवे दीवे पण्णते
| तत्वादि इति (सूत्र १७५) जम्बुद्दीवे णं भन्ते! दीवे किं पुढविपरिणाम आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ?, गोभमा ! ५३८॥
परिणामा-- पुढविपरिणामेवि आउपरिणामेवि जीवपरिणामेवि पुग्गलपरिणामेवि । जम्बुद्दीवेणं भन्ते ! दीवे सव्वपाणा सध्वजीवा सबभूभा
दिसू. सव्वसत्ता पुढविकाइअत्ताए आउकाइअत्ताए तेउकाइअत्तार वाउकाइअचाए वणस्सइकाइअत्ताए उनवण्णपुब्बा ?, हंता गो!
(१७४-१७६ असई अदुवा अर्णवखुत्तो (सूत्रं १७६)।
'जम्बुद्दीये'त्ति, अत्र सूत्रे विष्कम्भायामपरिक्षेपाः प्राग्व्याख्याताः, पुनः प्रश्नविषयीकरणं तु उद्वेषादिक्षेत्रधर्मप्रश्नक-18 इ रणप्रस्तावाद्विस्मरणशीलविनेयजनस्मरणरूपोपकारायेति, तेन उद्वेधादिसूत्रे जम्बूद्वीपं द्वीपं अत्र द्वीपशब्दस्य क्लीयत्व-IK ३ निर्देशः क्लीवेऽपि वर्तमानत्वात् कियदुद्वेधेन-उण्डत्वेन भूमिप्रविष्टत्वेनेत्यर्थः कियदूर्वोच्चत्वेन-भूनिर्गतोच्चत्वेनेत्यर्थः ।
॥५३दा IS|| कियञ्च सर्वाग्रेण-उण्डत्वोच्चत्वमीलनेन प्रज्ञप्तम् ?, भगवानाह-गौतम! विष्कम्भायामपरिक्षेपविषयं निर्वचनसूत्रं प्राग्वत्
| उद्वेधादिनिर्वचनसूत्रे तु एकं योजनसहनमुद्वेधेन सातिरेकाणि नवनवति योजनसहत्राणि ऊर्बोच्चत्वेन सातिरेक योज-गई
~322