________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], --------------------------------------------------------- मूलं [१७२-१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
भवन्तीति नव त्रिंशता गुण्यन्त इत्युपपद्यते यथोक्तसंख्येति । अथ जम्बूद्वीपवर्तिचक्रवर्तिरनसंख्या पिपृच्छिषुराह-18 181'जम्युहीये'त्ति, जम्बूद्वीपे २ भदन्त ! कियन्ति पञ्चेन्द्रियरत्नानि-सेनापत्यादीनि सप्त तेषां शतानि सर्वाग्रेण प्रज्ञ-18
सानि?, भगवानाह-गौतम! द्वे दशोत्तरे पश्शेन्द्रियरत्नशते सर्वाग्रेण प्रज्ञप्ते, तद्यथा-उत्कृष्टपदभाविनां त्रिंशतश्चक्रिणां प्रत्येक सप्तपञ्चन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुण्यते भवति यथोक्तं मानं, ननु निधिसर्वाग्रपृच्छायां ॥ चतुर्विंशता गुणनं पञ्चेन्द्रियरक्षसर्वाप्रपृच्छायां तु किमिति त्रिंशता गुणनं १, उच्यते, चतुर्यु वासुदेवविजयेषु तदा
तेषामनुपलम्भात्, निधीनां तु नियतभावत्वेन सर्वदाऽप्युपलब्धेः, तेन रनसर्वानसूत्रे रत्नपरिभोगसूत्रे च न कश्चित् है| संख्याकृतो विशेष इति, अथ रत्नपरिभोगप्रश्नसूत्रमाह-'जम्बुहीवे इत्यादि, प्रायो व्याख्यातत्वाद व्यक, अथैकेन्द्रि-1
यरलानि प्रश्नयितुमाह-'जम्बुद्दीवे'त्ति व्यक्तं, नवरं एकेन्द्रियरत्नानि चक्रिणां चक्रादीनि तेषां शतानीति । अथैकेन्द्रियरलपरिभोगसूत्रं पृच्छमाह-'जम्बुद्दी' त्ति व्यक्तं ॥ अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह
जम्मुदीवे गं भन्ते ! दीवे केवइ आयामविक्खंभेणं केवइ परिक्खेवेणं केवइ उबेहेणं केवइ उद्धं उच्चत्तेणं केवइ सबग्गेणं पं०१, गो० ! जम्बुदीये २ एग जोषणसयसहस्सं आयामविक्खंभेणं तिणि जोअणसयसहस्साई सोलस य सहस्साई दोणि अ सत्तावीसे जोअणसए तिष्णि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहि परिक्खेवणं पं०, एग जोअणसहरसं उबेहेणं णवणउति जोअणसहस्साई साइरेगाई उद्धं उच्चत्तेणं साइरेगं जोअणसयसहस्सं सवमोणं पण्णत्ते । (सूत्रं १७४)
Ganga9092003035
अथ जम्बूद्वीपस्य आयाम-विष्कंभ आदि प्रदर्श्यते
~321